Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 15

Assāda-Pariyesana (Assādena 1) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuss-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo cakkhussa assādo tad ajjhagamaṃ,||
yāvatā cakkhussa assādo paññāya me so su-diṭṭho.|| ||

Cakkhuss-ā-haṃ [9] bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo cakkhussa ādīnavo tad ajjhagamaṃ,||
yāvatā cakkhussa ādīnavo paññāya me so su-diṭṭho.|| ||

Cakkhuss-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ cakkhussa nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā cakkhussa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Sotass-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo sotassa assādo tad ajjhagamaṃ,||
yāvatā sotassa assādo paññāya me so su-diṭṭho.|| ||

Sotass-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo sotassa ādīnavo tad ajjhagamaṃ,||
yāvatā sotassa ādīnavo paññāya me so su-diṭṭho.|| ||

Sotass-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ sotassa nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā sotassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Ghānass-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo ghānassa assādo tad ajjhagamaṃ,||
yāvatā ghānassa assādo paññāya me so su-diṭṭho.|| ||

Ghānass-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo ghānassa ādīnavo tad ajjhagamaṃ,||
yāvatā ghānassa ādīnavo paññāya me so su-diṭṭho.|| ||

Ghānass-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ ghānassa nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā ghānassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Jivhāy-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo jivhāya assādo tad ajjhagamaṃ,||
yāvatā jivhāya assādo paññāya me so su-diṭṭho.|| ||

Jivhāy-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo jivhāya ādīnavo tad ajjhagamaṃ,||
yāvatā jivhāya ādīnavo paññāya me so su-diṭṭho.|| ||

Jivhāy-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ jivhāya nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā jivhāya nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Kāyass-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo kāyassa assādo tad ajjhagamaṃ,||
yāvatā kāyassa assādo paññāya me so su-diṭṭho.|| ||

Kāyass-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo kāyassa ādīnavo tad ajjhagamaṃ,||
yāvatā kāyassa ādīnavo paññāya me so su-diṭṭho.|| ||

Kāyass-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ||
yaṃ kāyassa nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā kāyassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Manass-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo manassa assādo tad ajjhagamaṃ,||
yāvatā manassa assādo paññāya me so su-diṭṭho.|| ||

Manass-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo manassa ādīnavo tad ajjhagamaṃ,||
yāvatā manassa ādīnavo paññāya me so su-diṭṭho.|| ||

Manass-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ manassa nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā manassa nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

 

§

 

Yāva kīvañc'āhaṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ||
evaṃ assādaṃ ca||
assādato ādīnavaṃ ca||
ādīnavato nissaraṇaṃ ca||
nissaraṇato yathā-bhūtaṃ nābbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva manussāya||
anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Yato ca kho haṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ||
evaṃ assādaṃ ca||
assādato ādīnavaṃ ca||
ādīnavato nissaraṇaṃ ca||
nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,
ath'āhaṃ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva manussāya||
anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Ñāṇaṃ ca pana me dassanaṃ udapādi.|| ||

'Akuppā me ceto-vimutti||
ayam antimā jāti,||
n'atthi-dāni puna-b-bhavo' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement