Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 17

No Ve Assāda (No Cetena 1) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[10]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"No cedaṃ bhikkhave cakkhussa assādo abhavissa,||
na-y-idaṃ sattā cakkhusmiṃ sārajjeyyuṃ,||
yasmā ca kho bhikkhave atthi cakkhussa assādo,||
tasmā sattā cakkhusmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave cakkhussa ādīnavo abhavissa,||
na-y-idaṃ sattā cakkhusmiṃ nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi cakkhussa ādīnavo||
tasmā sattā cakkhusmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave cakkhussa nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā cakkhusmā nissareyyuṃ||
yasmā ca kho bhikkhave atthi cakkhussa nissaraṇaṃ,||
tasmā sattā cakkhusmā nissaranti. || ||

No cedaṃ bhikkhave sotassa assādo abhavissa,||
na-y-idaṃ sattā sotasmiṃ sārajjeyuṃ,||
yasmā ca kho bhikkhave atthī sotassa assādo,||
tasmā sattā sotasmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave sotassa ādīnavo abhavissa,||
na-y-idaṃ sattā sotasmiṃ nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi sotassa ādīnavo,||
tasmā sattā sotasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave sotassa nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā sotasmā nissareyyuṃ||
yasmā ca kho bhikkhave atthi sotassa nissaraṇaṃ,||
tasmā sattā sotasmā nissaranti.|| ||

[11] No cedaṃ bhikkhave ghānassa assādo abhavissa,||
na-y-idaṃ sattā ghānasmiṃ sārajjeyyuṃ,||
yasmā ca kho bhikkhave atthi ghānassa assādo,||
tasmā sattā ghānasmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave ghānassa ādīnavo abhavissa,||
na-y-idaṃ sattā ghānasmiṃ nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthī ghānassa ādīnavo,||
Tasmā sattā ghānasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave ghānassa nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā ghānasmā nissareyyuṃ,||
yasmā ca kho bhikkhave atthi ghānassa nissaraṇaṃ,||
tasmā sattā ghānasmā nissaranti.|| ||

No cedaṃ bhikkhave jivhāya assādo abhavissa,||
na-y-idaṃ sattā jivhāya sārajjeyuṃ,||
yasmā ca kho bhikkhave atthi jivhāya assādo,||
tasmā sattā jivhāya sārajjanti.|| ||

No cedaṃ bhikkhave jivhāya ādīnavo abhavissa,||
na-y-idaṃ sattā jivhāya nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi jivhāya ādīnavo,||
tasmā sattā jivhāya nibbindanti.|| ||

No cedaṃ bhikkhave jivhāya nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā jivhāya nissareyyuṃ,||
yasmā ca kho bhikkhave atthi jivhāya nissaraṇaṃ,||
tasmā sattā jivhāya nissaranti.|| ||

No cedaṃ bhikkhave kāyassa assādo abhavissa,||
na-y-idaṃ sattā kāyaṃ sārajjeyuṃ,||
yasmā ca kho bhikkhave atthi kāyassa assādo,||
tasmā sattā kāyasmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave kāyassa ādīnavo abhavissa,||
na-y-idaṃ sattā kāyasmiṃ nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi kāyassa ādīnavo,||
tasmā sattā kāyasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave kāyassa nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā kāyasmā nissareyyuṃ,||
yasmā ca kho bhikkhave atthi kāyassa nissaraṇaṃ,||
tasmā sattā kāyasmā nissaranti.|| ||

No cedaṃ bhikkhave manassa assādo abhavissa,||
na-y-idaṃ sattā manasmiṃ sārajjeyyuṃ,||
yasmā ca kho bhikkhave atthi manassa assādo,||
tasmā sattā cakkhusmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave manassa ādīnavo abhavissa,||
na-y-idaṃ sattā manasmiṃ nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi manassa ādīnavo,||
tasmā sattā manasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave cakkhussa nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā cakkhusmā nissareyyuṃ,||
yasmā ca kho bhikkhave atthi manassa nissaraṇaṃ,||
tasmā sattā manasmā nissaranti. || ||

 

§

 

Yāva kīvañ ca bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ nābbhaññāsuṃ,||
n'eva tāva bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṃyuttā vippamuttā vimariyādī-katena cetasā vihariṃsu.|| ||

Yato ca kho bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ abbhaññā- [12] suṃ;||
atha bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṃyuttā vippamuttā vimariyādī-katena cetasā viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement