Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 22

Dutiya Uppāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Yo bhikkhave rūpānaṃ uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo saddānaṃ uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo gandhānaṃ uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo rasānaṃ uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo phoṭṭhabbānaṃ uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo dhammānaṃ uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

 

§

 

Yo ca kho bhikkhave rūpānaṃ nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho||
rogānāṃ vūpasamo||
jarā-maraṇassa attha-gamo.|| ||

Yo saddānaṃ nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho||
rogānaṃ vūpasamo||
jarā-maraṇassa attha-gamo.|| ||

Yo gandhānaṃ nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho||
rogānaṃ vūpasamo||
jarā-maraṇassa attha-gamo.|| ||

Yo rasānaṃ nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho||
rogānaṃ vūpasamo||
jarā-maraṇassa attha-gamo.|| ||

Yo phoṭṭhabbānaṃ nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho||
rogānaṃ vūpasamo||
jarā-maraṇassa attha-gamo.|| ||

[15] Yo dhammānaṃ nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho||
rogānaṃ vūpasamo||
jarā-maraṇassa attha-gamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement