Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 29

Andha-Bhūtam aka Aḍḍha-Bhūtaṃ Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka Nivāpe.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

"Sabbaṃ bhikkhave andha-bhūtam.|| ||

[21] Kiñ ca bhikkhave sabbaṃ andha-bhūtaṃ?|| ||

3. Cakkhuṃ bhikkhave andha-bhūtaṃ,||
rūpā andhabhūtā,||
cakkhu-viññāṇaṃ andha-bhūtaṃ,||
cakkhu-samphasso andhabhūto.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi andha-bhūtaṃ.|| ||

Kena andha-bhūtaṃ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

4. Sotaṃ andha-bhūtaṃ,||
saddā andhabhūtā,||
sota-viññāṇaṃ andha-bhūtaṃ,||
sota-samphasso andhabhūto.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi andha-bhūtaṃ.|| ||

Kena andha-bhūtaṃ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

5. Ghānaṃ andha-bhūtaṃ,||
gandhā andhabhūtā,||
ghāna-viññāṇaṃ andha-bhūtaṃ,||
ghāna-samphasso andhabhūto.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi andha-bhūtaṃ.|| ||

Kena andha-bhūtaṃ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

6. Jivhā andhabhūtā,||
rasā andhabhūtā,||
jivhā-viññāṇaṃ andha-bhūtaṃ,||
jivhā-samphasso andhabhūto.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi andha-bhūtaṃ.|| ||

Kena andha-bhūtaṃ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

7. Kāyo andhabhūto,||
phoṭṭhabbā andhabhūtā,||
kāya-viññāṇaṃ andha-bhūtaṃ,||
kāya-samphasso andhabhūto.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi andha-bhūtaṃ.|| ||

Kena andha-bhūtaṃ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

8. Mano andhabhūto,||
dhammā andhabhūtā,||
mano-viññāṇaṃ andha-bhūtaṃ,||
mano-samphasso andhabhūto.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi andha-bhūtaṃ.|| ||

Kena andha-bhūtaṃ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

 

§

 

9. Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement