Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 74

Paṭhama Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ|| ||

Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Amukasmiṃ bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷha-gilāno,||
sādhu bhante, Bhagavā yena so bhikkhu ten'upasaṅkamatu anukampaṃ upādāyā" ti.|| ||

Atha kho Bhagavā 'nava-vādañ' ca sutvā 'gilāna-vādañ' ca appaññāto bhikkhūti iti viditvā yena so bhikkhu ten'upasaṅkami.|| ||

Addasā kho so bhikkhu Bhagavantaṃ durato va āga-c-chantaṃ,||
disvāna mañcake samadhosi.|| ||

Atha kho Bhagavā taṃ bhikkhuṃ etad avoca:|| ||

"Alaṃ bhikkhu!|| ||

Mā tvaṃ mañcake samadhosi.|| ||

Santimāni āsanāni paññattāni.|| ||

Tatth-ā-haṃ nisīdissāmi" ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā taṃ bhikkhuṃ etad avoca:|| ||

"Kacci te bhikkhu khamanīyaṃ,||
kacci yāpanīyaṃ,||
kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti,||
paṭikkamosānaṃ paññāyati||
no abhi-k-kamo" ti?|| ||

"Na me bhante khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo" ti.|| ||

"Kacci te bhikkhu na kiñci kukkuccaṃ,||
na koci vippaṭisāro" ti?|| ||

"Taggha me bhante,||
anappakaṃ kukkuccaṃ||
anappako vippaṭisāro" ti.|| ||

[47] "Kacci pana tvaṃ bhikkhu attā sīlato||
na upavadatī" ti.|| ||

"Na kho me bhante attā sīlato upavadatī" ti.|| ||

"No ce kira tvaṃ bhikkhu attā sīlato upavadati,||
atha kismiñ ca te kukkuccaṃ||
ko ca vippaṭisāro" ti?|| ||

"Na kho ahaṃ bhante,||
sīla-visuddhatthaṃ Bhagavatā Dhammaṃ desītaṃ ājānāmī" ti.|| ||

No ce kira tvaṃ bhikkhu sīla-visuddhatthaṃ mayā Dhammaṃ desitaṃ ājānāsi.|| ||

Atha kimatthaṃ carahi tvaṃ bhikkhu mayā dhammaṃ desitaṃ ājānāsī" ti?|| ||

"Rāga-virāga-t-thañ ca khv'āhaṃ bhante Bhagavatā Dhammaṃ desitaṃ ājānāmī" ti.|| ||

"Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu rāga-virāga-t-thaṃ mayā Dhammaṃ desitaṃ ājānāsi, rāga-virāga-t-tho hi bhikkhu mayā Dhammo desito.|| ||

Taṃ kim maññasi bhikkhu?|| ||

Cakkhuṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sotaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ghānaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Jivhā "niccā vā aniccā vā" ti?|| ||

"Aniccā bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

Kāyo nicco vā anicco vā" ti?|| ||

"Anicco bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Mano nicco vā anicco vā" ti?|| ||

"Anicco bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim| pi nibbindati,|
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano so bhikkhu Bhagavato bhāsitaṃ abhinandi.|| ||

Imasmiñ ca pana veyyā-kara-ṇasmiṃ bhaññamāne tassa bhikkhuno virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi||
"Yaṃ kiñci samudaya-dhammaṃ sabbantaṃ nirodha-dhamman" ti.|| ||

 


Contact:
E-mail
Copyright Statement