Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 76

Anicca Suttaṃ (aka: Rādha Suttaṃ (i))

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[48]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho Rādha, aniccaṃ||
tatra te chando pahātabbo.|| ||

Kiñ ca Rādha, aniccaṃ?|| ||

Cakkhuṃ kho Rādha, aniccaṃ,||
tatra te chando pahātabbo.|| ||

Rūpā aniccā,||
tatra te chando pahātabbo.|| ||

Cakkhu-viññāṇaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Cakkhu-samphasso anicco,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccaṃ,||
tatra te chando pahātabbo.|| ||

Sotaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Saddā aniccā,||
tatra te chando pahātabbo.|| ||

Sota-viññāṇaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Sota-samphasso anicco,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccaṃ,||
tatra te chando pahātabbo.|| ||

Ghānaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Gandhā aniccā,||
tatra te chando pahātabbo.|| ||

Ghāna-viññāṇaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Ghāna-samphasso anicco,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccaṃ,||
tatra te chando pahātabbo.|| ||

Jivhā aniccā,||
tatra te chando pahātabbo.|| ||

Rasā aniccā,||
tatra te chando pahātabbo.|| ||

Jivhā-viññāṇaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Jivhā-samphasso anicco,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccaṃ,||
tatra te chando pahātabbo.|| ||

Kāyo anicco,||
tatra te chando pahātabbo.|| ||

Phoṭṭhabbā aniccā,||
tatra te chando pahātabbo.|| ||

Kāya-viññāṇaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Kāya-samphasso anicco,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccaṃ,||
tatra te chando pahātabbo.|| ||

Mano anicco,||
tatra te chando pahātabbo.|| ||

Dhammā aniccā,||
tatra te chando pahātabbo.|| ||

Mano-viññāṇaṃ aniccaṃ,||
tatra te chando pahātabbo.|| ||

Mano-samphasso anicco,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccaṃ,||
tatra te chando pahātabbo.|| ||

[49] Yaṃ kho Rādha aniccaṃ,||
tatra te chando pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement