Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 80

Dutiya Avijjā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti?|| ||

"Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti.|| ||

"Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti?|| ||

"Idha bhikkhu, bhikkhuno sutaṃ hoti|| ||

'Sabbe dhammā nālaṃ abhinivesāyā' ti.|| ||

Evañ ce taṃ bhikkhu,||
bhikkhuno sutaṃ hoti|| ||

'Sabbe dhammā nālaṃ abhinivesāyā,' ti;|| ||

so sabbaṃ dhammaṃ abhijānāti,||
sabbaṃ dhammaṃ abhiññāya,||
sabbaṃ dhammaṃ parijānāti||
sabbaṃ dhammaṃ pariññāya||
sabba-nimittāni aññato passati.|| ||

Cakkhuṃ aññato passati,||
rūpe aññato passati,||
cakkhu-viññāṇaṃ aññato passati,||
cakkhu-samphassaṃ aññato passati,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aññato passati.|| ||

Sotaṃ aññato passati,||
sadde aññato passati,||
sota-viññāṇaṃ aññato passati,||
sota-samphassaṃ aññato passati,||
yampidaṃ sota-samphassa-paccayā uppajjati||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aññato passati.|| ||

Ghānaṃ aññato passati,||
gandhe aññato passati,||
ghāna-viññāṇaṃ aññato passati,||
ghāna-samphassaṃ aññato passati,||
yampidaṃ ghāna-samphassa-paccayā uppajjati||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aññato passati.|| ||

Jivhā aññato passati,||
rase aññato passati,||
jivhā-viññāṇaṃ aññato passati,||
jivhā-samphassaṃ aññato passati,||
yampidaṃ jivhā-samphassa-paccayā uppajjati||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aññato passati.|| ||

Kāyo aññato passati,||
phoṭṭhabbe aññato passati,||
kāya-viññāṇaṃ aññato passati,||
kāya-samphassaṃ aññato passati,||
yampidaṃ kāya-samphassa-paccayā uppajjati||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aññato passati.|| ||

Mano aññato passati,||
dhamme aññato passati,||
mano-viññāṇaṃ aññato passati,||
mano-samphassaṃ aññato passati,||
yampidaṃ mano-samphassa-paccayā uppajjati||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aññato passati.|| ||

Evaṃ kho bhikkhu jānato evaṃ passato bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement