Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 84

Paloka-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[53]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"'Loko! Loko' ti! bhante vuccati.|| ||

Kittāvatā nu kho bhante 'loko' ti vuccatī" ti?|| ||

"Yaṃ kho Ānanda paloka-dhammaṃ||
ayaṃ vuccati ariyassa vinaye loko.|| ||

Kiñ ca Ānanda paloka-dhammaṃ?|| ||

Cakkhuṃ kho Ānanda paloka-dhammaṃ,||
rūpā paloka-dhammā,||
cakkhu-viññāṇaṃ paloka-dhammaṃ,||
cakkhu-samphasso paloka-dhammo,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi paloka-dhammaṃ.|| ||

Sotaṃ kho Ānanda paloka-dhammaṃ,||
saddā paloka-dhammā,||
sota-viññāṇaṃ paloka-dhammaṃ,||
sota-samphasso paloka-dhammo,||
yampidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi paloka-dhammaṃ.|| ||

Ghānaṃ kho Ānanda paloka-dhammaṃ,||
gandhā paloka-dhammā,||
ghāna-viññāṇaṃ paloka-dhammaṃ,||
ghāna-samphasso paloka-dhammo,||
yampidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi paloka-dhammaṃ.|| ||

Jivhā kho Ānanda paloka-dhammā,||
rasā paloka-dhammā,||
jivhā-viññāṇaṃ paloka-dhammaṃ,||
jivhā-samphasso paloka-dhammo,||
yampidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi paloka-dhammaṃ.|| ||

Kāyaṃ kho Ānanda paloka-dhammo,||
phoṭṭhabbā paloka-dhammā,||
kāya-viññāṇaṃ paloka-dhammaṃ,||
kāya-samphasso paloka-dhammo,||
yampidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi paloka-dhammaṃ.|| ||

Mano kho Ānanda paloka-dhammo,||
dhammā paloka-dhammā,||
mano-viññāṇaṃ paloka-dhammaṃ,||
mano-samphasso paloka-dhammo,||
yampidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi paloka-dhammaṃ.|| ||

Yaṃ kho Ānanda, paloka-dhammāṃ ayaṃ vuccati ariyassa vinaye loko" ti.|| ||

 


Contact:
E-mail
Copyright Statement