Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					35. Saḷāyatana Saṃyutta
					§ II: Paññāsaka Dutiya
					5. Saḷa Vagga
					Sutta 95
Māluṅkya-Putta (Dutiya Saṅgaya) Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[73] Atha kho āyasmā Māluṅkya-putto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Māluṅkya-putto Bhagavantaṃ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṃ desetu||
					yam ahaṃ Bhagavato Dhammaṃ sutvā||
					eko||
					vūpakaṭṭho||
					appamatto||
					ātāpī||
					pahit'atto vihareyyan" ti.|| ||
"Ettha dāni Māluṅkya-putta kiṃ dahare bhikkhū vakkhāma,||
					yatra hi nāma tvaṃ bhikkhu jiṇṇo vuddho mahallako addhagato vayo anuppatto saṅkhittena ovādaṃ yā casī" ti?|| ||
"Kiñ cā pahaṃ bhante jiṇṇo vuddho mahallako addhagato vayo anuppatto,||
					desetu me bhante Bhagavā saṅkhittena Dhammaṃ,||
					desetu me Sugato saṅkhittena Dhammaṃ,||
					app'evanāmāhaṃ Bhagavato bhāsitassa atthaṃ ājāneyyaṃ,||
					app'evanāmāhaṃ Bhagavato bhāsitassa dāyādo assan" ti.|| ||
"Taṃ kim maññasi Māluṅkya-putta?|| ||
Ye te cakkhu-viññeyyā rūpā adiṭṭhā||
					adiṭṭha-pubbā,||
					na ca passasi,||
					na ca te hoti passeyyanti,||
					atthi te tattha chando vā||
					rāgo vā||
					pemaṃ vā" ti?|| ||
No h'etaṃ bhante.|| ||
■
Ye te sota-viññeyyā saddā assutā||
					a-s-suta-pubbā,||
					na ca suṇāsi,||
					na ca te hoti 'Suṇeyyan' ti,||
					atthi te tattha chando vā||
					rāgo vā||
					pemaṃ vā" ti?|| ||
No h'etaṃ bhante.|| ||
■
Ye te ghāna-viññeyyā gandhā aghāyitā||
					aghāyita-pubbā,||
					na ca sāyasi,||
					na ca te hoti 'Ghāyeyyan' ti,||
					atthi te tattha chando vā||
					rāgo vā||
					pemaṃ vā" ti?|| ||
No h'etaṃ bhante.|| ||
■
Ye te jivh-āviññeyyā rasā asāyitā||
					asāyita-pubbā,||
					na ca sāyasi,||
					na ca te hoti 'Sāyeyyan' ti,||
					atthi te tattha chando vā||
					rāgo vā||
					pemaṃ vā" ti?|| ||
No h'etaṃ bhante.|| ||
■
Ye te kāya-viññeyyā phoṭṭhabbā asamphuṭṭhā||
					asamphuṭṭha-pubbā,||
					na ca phusasi,||
					na ca te hoti 'Phuseyyan' ti,||
					atthi te tattha chando vā||
					rāgo vā||
					pemaṃ vā" ti?|| ||
No h'etaṃ bhante.|| ||
■
[74] Ye te mano-viññeyyā dhammā aviññātā||
					aviññāta-pubbā,||
					na ca vijānāsi,||
					na ca te hoti 'Vijāneyyan' ti,||
					atthi te tattha chando vā||
					rāgo vā||
					pemaṃ vā" ti?|| ||
No h'etaṃ bhante.|| ||
■
Ettha ca te Māluṅkya-putta diṭṭha-suta-muta-viññātabbesu dhammesu||
					diṭṭhe diṭṭha-mattaṃ bhavissati,||
					sute suta-mattaṃ bhavissati,||
					mute muta-mattaṃ bhavissati,||
					viññāte viññāta-mattaṃ bhavissati.|| ||
Yato kho te Māluṅkya-putta diṭṭha-suta-muta-viññātabbesu dhammesu||
					diṭṭhe diṭṭha-mattaṃ bhavissati,||
					sute suta-mattaṃ bhavissati,||
					mute muta-mattaṃ bhavissati,||
					viññāte viññāta-mattaṃ bhavissati||
					tato tvaṃ Māluṅkya-putta na tena.|| ||
Yato tvaṃ Māluṅkaputta na tena,||
					tato tvaṃ Māluṅkya-putta na tattha.|| ||
Yato tvaṃ Māluṅkya-putta na tattha,||
					tato tvaṃ Māluṇakya-putta nevidha||
					na huraṃ||
					na ubhayamantarena||
					esevanto dukkhassā" ti.|| ||
Imassa khv'āhaṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.|| ||
Rūpaṃ disvā sati muṭṭhā piya-nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
[75] Gandhaṃ ghātvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā gandha-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rasa-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Phassaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Na so rajjati rūpesu rūpaṃ disvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa passato rūpaṃ sevato cāpi vedanaṃ||
							Khīyati nopacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati saddesu saddaṃ sutvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa suṇato saddaṃ sevatocāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
[76] Na so rajjati gandhesu gandhaṃ ghātvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa ghāyato gandhaṃ sevatocāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati rasesu rasaṃ bhotvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati phassesu phassaṃ phussa patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa phusato phassaṃ sevato cāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati dhammesu dhammaṃ ñatvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa vijānato dhammaṃ sevatocāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccatī ti.|| ||
Imassa kho haṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī" ti.|| ||
"Sādhu sādhu Māluṅkya-putta,||
					sādhu kho tvaṃ Māluṅkya-putta mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi.|| ||
Rūpaṃ disvā sati muṭṭhā piya-nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Gandhaṃ ghātvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā gandha-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rasa-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Phassaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto||
							Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā||
							Abhijjhā ca vihesā ca cittamass'ūpahaññati||
							Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.|| ||
Na so rajjati rūpesu rūpaṃ disvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa passato rūpaṃ sevato cāpi vedanaṃ||
							Khīyati nopacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati saddesu saddaṃ sutvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa suṇato saddaṃ sevatocāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati gandhesu gandhaṃ ghātvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa ghāyato gandhaṃ sevatocāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati rasesu rasaṃ bhotvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati phassesu phassaṃ phussa patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa phusato phassaṃ sevato cāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||
Na so rajjati dhammesu dhammaṃ ñatvā patissato||
							Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa vijānato dhammaṃ sevatocāpi vedanaṃ||
							Khīyati no pacīyati evaṃ so caratī sato||
							Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccatī ti.|| ||
Imassa kho Māluṅkya-putta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||
Atha kho āyasmā Māluṅkya-putto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||
Atha kho āyasmā Māluṅkya-putto||
					eko||
					vūpakaṭṭho||
					appamatto||
					ātāpī||
					pahit'atto||
					viharanto||
					na cirass'eva yass'atthāya kula-puttā samma-d-eva āgārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
"Khīṇā jāti,||
					vusitaṃ Brahma-cariyaṃ,||
					kataṃ karaṇīyaṃ,||
					nāparaṃ itthattāyā" ti abbhaññāsi.|| ||
Aññataro ca pan'āyasmā Māluṅkya-putto arahataṃ ahosīti.|| ||