Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 98

Saṃvara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Saṃvarañ ca vo bhikkhave desissāmi||
asaṃvarañ ca.|| ||

Taṃ suṇātha.|| ||

Kathañ ca bhikkhave asaṃvaro hoti?|| ||

Santi bhikkhave cakkhu-viññeyyā||
rūpā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṃhitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave sota-viññeyyā||
saddā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṃhitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave ghāna-viññeyyā||
gandhā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṃhitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave jivhā-viññeyyā||
rasā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṃhitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave kāya-viññeyyā||
phoṭṭhabbā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṃhitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave mano-viññeyyā||
dhammā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṃhitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Evaṃ kho bhikkhave asaṃvaro hoti.|| ||

 

§

 

Kathañ ca bhikkhave saṃvaro hoti?|| ||

Santi bhikkhave cakkhu-viññeyyā||
rūpā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave sota-viññeyyā||
saddā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave ghāna-viññeyyā||
gandhā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi [80] kusalehi dhammehi,||
aparihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave jivhā-viññeyyā||
rasā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave kāya-viññeyyā||
phoṭṭhabbā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Santi bhikkhave mano-viññeyyā||
dhammā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṃ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

Evaṃ kho bhikkhave saṃvaro hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement