Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 114

Paṭhama Māra-Pāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[91]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

[92] Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

 

§

 

Santi ca kho bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato" ti.|| ||

 


Contact:
E-mail
Copyright Statement