Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 120

Sāriputta-Saddhi-Vihārika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[103]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasan-kamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Saddhi-vihāriko āvuso Sāriputta bhikkhu sikkhaṃ pacca-k-khāya hīnāy-āvatto" ti.|| ||

"Evaṃ etaṃ āvuso hoti indriyesu agutta-dvārassa bhojane amatt'aññūno jāgariyaṃ ananuyuttassa.|| ||

So vat'āvuso bhikkhu indriyesu agutta-dvāro bhojane amatt'aññū [104] jāgariyaṃ ananuyutto yāva-jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ santānessat-ī-ti n'etaṃ ṭhānaṃ vijjati.|| ||

So vat'āvuso bhikkhu indriyesu gutta-dvāro bhojane matt'aññū jāgariyaṃ anuyutto yāva-jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ santānessat-ī-ti ṭhānam etaṃ vijjati.|| ||

 

§

 

Kathañ c'āvuso indriyesu gutta-dvāro hoti?|| ||

Idh'āvuso, bhikkhu cakkhunā rūpaṃ disvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṃ sot'endriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṃ ghān'driyeṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān'driyeṃ,||
ghān'driye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṃ jivh'endriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'endriyaṃ,||
jivh'endriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṃ kāy'endriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'endriyaṃ,||
kāy'endriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

 

§

 

Kathañ c'āvuso bhojane matt'aññū hoti?|| ||

Idh'āvuso bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti,||
n'eva davāya na madāya||
na maṇḍanāya||
na vibhusanāya||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā brahma-cariyā-nuggāhāya:|| ||

'Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi||
navañ ca vedanaṃ na uppādessāmi||
yātrā ca me bhavissati||
anavajjatā ca||
phāsu-vihāro cā' ti.|| ||

Evaṃ kho āvuso bhojane matt'aññū hoti.|| ||

 

§

 

Kathañ c'āvuso jāgariyaṃ anuyutto hoti?|| ||

Idh'āvuso bhikkhu divasaṃ||
caṅkamena||
nisajjāya||
āvaraṇīyehi dhammehi cittaṃ parisodheti;|| ||

rattiyā paṭhamaṃ yāmaṃ||
caṅkamena||
nisajjāya||
āvaraṇiyehi dhammehi cittaṃ pariso- [105] dheti|| ||

rattiyā majjhamaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti||
pāde pādaṃ||
accādhāya sato sampajāno uṭṭhāna-saññaṃ mana-sikaritvā|| ||

rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya||
caṅkamena||
nisajjāya||
āvaraṇiyehi dhammehi cittaṃ parisodheti.|| ||

Evaṃ kho āvuso jāgariyaṃ anuyutto hoti.|| ||

Tasmā 'ti āvuso evaṃ sikkhitabbaṃ:|| ||

'Indriyesu gutta-dvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttā' ti.|| ||

Evaṃ hi vo āvuso sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement