Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 127

Bhāradvāja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[110]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Piṇḍāla-Bhāradvājo Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho Rājā Udeno yen'āyasmā Piṇḍāla-Bhāradvājo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Piṇḍāla-Bhāradvājena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Rājā Udeno āyasmantaṃ Piṇḍāla-Bhāradvājaṃ etad avoca:|| ||

"Ko nu kho bho Bhāradvāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caranti,||
addhānañ ca āpādentī" ti?|| ||

"Vuttaṃ kho etaṃ Mahārāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena:|| ||

'Etha tumhe bhikkhave mātu-mattīsu mātu-cittaṃ upaṭṭhapetha,||
bhagini-mattīsu [111] bhagini-cittaṃ upaṭṭhapetha,||
dhītu-mattīsu dhītu-cittaṃ upaṭṭhapethā' ti.|| ||

Ayaṃ kho Mahārāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caranti,||
addhānañ ca āpādentī" ti.|| ||

 

§

 

"Lolaṃ kho bho Bhāradvāja cittaṃ,||
app-ekadā mātumattīsu pi lobha-dhammā uppajjanti||
bhaginimattīsu pi lobha-dhammā uppajjanti,||
ṭhītumattīsu pi lobha-dhammā uppajjanti.|| ||

Atthi nū kho bho Bhāradvāja añño ca hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caranti,||
addhānañ ca āpādentī" ti?|| ||

"Vuttaṃ kho etaṃ Mahārāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena:|| ||

'Etha tumhe bhikkhave imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhatha.|| ||

Atthī imasmiṃ kāye||
kesā||
lomā||
nakhā||
dantā||
taco||
maṃsaṃ||
nahāru||
aṭṭhi||
aṭṭhimiñjā||
vakkaṃ||
hadayaṃ||
yakanaṃ||
kilomakaṃ||
pihakaṃ||
pa-p-phāsaṃ||
antaṃ||
antaguṇaṃ||
udariyaṃ||
karīsaṃ||
pittaṃ||
semhaṃ||
pubbo||
lohitaṃ||
sedo||
medo||
assū||
vasā||
khelo||
siṅghānikā||
lasikā||
muttan' ti.|| ||

Ayam pi kho Mahārāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caranti,||
addhānañ ca āpādentī" ti.|| ||

 

§

 

"Ye te bho Bhāradvāja bhikkhu||
bhāvita-kāyā||
bhāvita-sīlā||
bhāvita-cittā||
bhāvita-paññā||
tesaṃ taṃ sukaraṃ hoti||
ye ca kho te bho Bhāradvāja bhikkhū||
abhāvita-kāyā||
abhāvita-sīlā||
abhāvita-cittā||
abhāvita-paññā||
tesaṃ taṃ dukkaraṃ hoti.|| ||

App-ekadā bho Bhāradvāja:||
'asubhato manasi karissāmā' ti||
subhato vā āgacchati.|| ||

Atthi nū kho bho Bhāradvāja [112] añño ca hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caranti,||
addhānañ ca āpādentī" ti?|| ||

"Vuttaṃ kho etaṃ Mahārāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena|| ||

'Etha tumhe bhikkhave indiyesu gutta-dvārā viharatha.|| ||

Cakkhunā rūpaṃ disvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjatha,||
rakkhatha cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjatha.|| ||

Sotena saddaṃ sutvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjatha,||
rakkhatha sot'indriyaṃ,||
sotendriye saṃvaraṃ āpajjatha.|| ||

Ghānena gandhaṃ sāyitvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjatha,||
rakkhatha ghānendriyaṃ,||
ghān'endriye saṃvaraṃ āpajjatha.|| ||

Jivhāya rasaṃ sāyitvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṃ jivhendriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjatha,||
rakkhatha jivhendriyaṃ,||
jivhendriye saṃvaraṃ āpajjatha.|| ||

Kāyena phoṭṭhabbaṃ phusitvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjatha,||
rakkhatha kāyendriyaṃ,||
kāyendriye saṃvaraṃ āpajjatha.|| ||

Manasā dhammaṃ viññāya||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjatha,||
rakkhatha man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjathā" ti.|| ||

Ayam pi kho Mahārāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caranti,||
addhānañ ca āpādentī" ti.|| ||

 

§

 

Acchariyaṃ bho Bhāradvāja,||
abbhutaṃ bho Bhāradvāja,||
yāva su-bhāsitaṃ idaṃ bho Bhāradvāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena.|| ||

Esa ce va bho Bhāradvāja hetu esa paccayo yenime daharā bhikkhu susu kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷtāvino kāmesu yāva jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caranti addhānañ ca āpādentī ti.|| ||

Aham pi bho Bhāradvāja,||
yasmiṃ samaye arakkhite n'eva kāyena ārakkhitāya vācāya ārakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi antepuraṃ pavisāmi||
ativiya maṃ tasmiṃ samaye lobha-dhammā parisahanti.|| ||

Yasmiñ ca khv'āhaṃ bho Bhāradvāja samaye rakkhitenava kāyena||
rakkhitāya vācāya||
rakkhitena cittena upaṭṭhitāya||
[113] satiyā saṃvutehi indriyehi antepuraṃ pavisāmi na maṃ tattha tasmiṃ samaye lobha-dhammā parisahantī.|| ||

Abhikkantaṃ bho Bhāradvāja,||
abhikkantaṃ bho Bhāradvāja,||
seyyathā pi bho Bhāradvāja nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti.|| ||

Evam evaṃ bhotā||
Bhāradvājena aneka-pariyāyena dhammo pakāsito,||
es'āhaṃ bho Bhāradvāja taṃ Bhagavantaṃ||
saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ bhavaṃ Bhāradvājo||
dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement