Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 131

Nakula-Pitā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhaggesu viharati Suṃsumāragire Bhesakalāvane Migadāye.|| ||

Atha kho Nakulapitā gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Nakulapitā gahapati Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme||
no parinibbāyanti?|| ||

Ko pana bhante hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme||
parinibbāyantī" ti?|| ||

 

§

 

"Santi kho gahapati, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṃ viññāṇaṃ hoti||
tad upādānaṃ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṃ viññāṇaṃ hoti||
tad upādānaṃ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṃ viññāṇaṃ hoti||
tad upādānaṃ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṃ viññāṇaṃ hoti||
tad upādānaṃ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṃ viññāṇaṃ hoti||
tad upādānaṃ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṃ viññāṇaṃ hoti||
tad upādānaṃ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Ayaṃ kho gahapati, hetu||
ayaṃ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme||
no parinibbāyanti.|| ||

 

§

 

Santi ca kho gahapati, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṃ viññāṇaṃ hoti||
na tad upādānaṃ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi ca kho gahapati, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṃ viññāṇaṃ hoti||
na tad upādānaṃ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṃ viññāṇaṃ hoti||
na tad upādānaṃ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṃ viññāṇaṃ hoti||
na tad upādānaṃ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṃ viññāṇaṃ hoti||
na tad upādānaṃ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṃ viññāṇaṃ hoti||
na tad upādānaṃ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Ayaṃ kho gahapati, hetu||
ayaṃ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme||
parinibbāyantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement