Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 132

Lohicca Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Avantīsu viharati||
Makkarakaṭe Arañña-kuṭikāyaṃ.|| ||

[117] Atha kho Lohiccassa brāhmaṇassa sambahulā||
antevāsikā||
kaṭṭhahārakā||
māṇavakā||
yen'āyasmato Mahā Kaccānassa arañña-kuṭikā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccā-saddā mahā-saddā kānici kānici selissakāni karontā.|| ||

Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhu-pād'āpaccā,||
imesaṃ bharatakānaṃ sakkatā garukatā mānitā pūjitā apacitāti.|| ||

Atha kho āyasmā Mahā Kaccāno vihārā ni-k-khamitvā te māṇavake etad avoca:|| ||

"Mā vo māṇavakā saddam akattha,||
dhammaṃ vo bhāsissāmīti.|| ||

Evaṃ vutte te māṇavakā tuṇhī ahesuṃ.|| ||

Atha kho āyasmā Mahā Kaccāno te māṇavake gāthāhi ajjhabhāsi.|| ||

'Siluttamā pubbatarā ahesuṃ||
Te brāhmaṇā ye purāṇaṃ sarantī||
Guttāni dvārāni surakkhitāni||
Ahesuṃ tesaṃ abhibhuyya kodhaṃ.|| ||

Dhamme ca jhāne ca ratā ahesuṃ||
Te brāhmaṇā ye purāṇaṃ saranti||
Ime ca vokkamma japāmaseti||
Gottena mattā visamaṃ caranti|| ||

Kodhābhibhūtā puthu attadaṇḍā||
Virajjhamānā tasathāvaresu||
Agutta-dvārassa bhavanti moghā||
Supin'eva laddhaṃ purisassa vittaṃ|| ||

[118] Anāsakā thaṇḍilasāyikā ca||
Pāto sitānañ ca tayo ca vedā.||
Kharājinaṃ jaṭā paṅko||
mantā sīla-b-bataṃ tapo|| ||

Kuhanā vaṅkaṃ daṇḍā ca||
udakā ca manāni ca||
Vaṇṇā ete brāhmaṇānaṃ||
kata kiñcikkhabhāvanā.|| ||

Cittaṃ ca susamāhitaṃ||
vi-p-pasannam anāvilaṃ||
Akhilaṃ sabbabhutesu||
so Maggo brahmapattiyā' ti.|| ||

Atha kho te māṇavakā kupitā anatta-manā yena Lohicco brāhmaṇo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Lohiccaṃ brāhmaṇaṃ etad avocuṃ:|| ||

"Yagghe bhavaṃ jāneyya samaṇo Mahā Kaccāno brāhmaṇānaṃ mante ekaṃ-sena apavadati paṭikkosatī" ti.|| ||

Evaṃ vutte Lohicco brāhmaṇo kupito ahosi anatta-mano.|| ||

Atha kho Lohiccassa brāhmaṇassa etad ahosi:|| ||

"Na kho pana me taṃ patirūpaṃ yo haṃ aññadatthu māṇavakānaṃ yeva sutvā samaṇaṃ Mahā Kaccānaṃ akkoseyyaṃ paribhāseyyaṃ||
yaṃ nūn-ā-haṃ upasaṅkamitvā puccheyyan" ti.|| ||

Atha kho Lohicco brāhmaṇo tehi māṇavakehi saddhiṃ yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||

Upasaṅka- [119] mitvā āyasmatā Mahā Kaccānena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Lohicco brāhmaṇo āyasmantaṃ Mahā Kaccānaṃ etad avoca:|| ||

"Āgamaṃsu nu khvidha bho Kaccāna,||
amhākaṃ sambahūlā antevāsikā kaṭṭhahārakā māṇavakā" ti?|| ||

"Āgamaṃsu khvidha te brāhmaṇa sambahulā antevāsikā kaṭṭhahārakā māṇavakā" ti?|| ||

"Ahu pana bhoto Kaccānassa tehi māṇavakehi saddhiṃ koci-d-eva kathā-sallāpo" ti?|| ||

"Ahu kho me brāhmaṇa tehi māṇavakehi saddhiṃ koci-d-eva kathā-sallāpo" ti.|| ||

"Yathā katham pana bhoto Kaccānassa tehi māṇavakehi saddhiṃ ahosi kathā-sallāpo" ti?|| ||

Evaṃ kho me brāhmaṇa tehi māṇavakehi saddhiṃ ahosi kathā sallāpo.|| ||

Siluttamā pubbatarā ahesuṃ||
Te brāhmaṇā, ye purāṇaṃ sarantī||
Guttāni dvārāni surakkhitāni||
Ahesuṃ tesaṃ abhibhuyya kodhaṃ.|| ||

Dhamme ca jhāne ca ratā ahesuṃ||
Te brāhmaṇā ye purāṇaṃ saranti||
Ime ca vokkamma japāmaseti||
Gottena mattā visamaṃ caranti|| ||

Kodhābhibhūtā puthu attadaṇḍā||
Virajjhamānā tasathāvaresu||
Agutta-dvārassa bhavanti moghā||
Supin'eva laddhaṃ purisassa vittaṃ|| ||

Anāsakā thaṇḍilasāyikā ca||
Pāto sitānañ ca tayo ca vedā.||
Kharājinaṃ jaṭā paṅko||
mantā sīla-b-bataṃ tapo|| ||

Kuhanā vaṅkaṃ daṇḍā ca||
udakā ca manāni ca||
Vaṇṇā ete brāhmaṇānaṃ||
kata kiñcikkhabhāvanā.|| ||

Cittaṃ ca susamāhitaṃ||
vi-p-pasannam anāvilaṃ||
Akhilaṃ sabbabhutesu||
so Maggo brahmapattiyā' ti.|| ||

Evaṃ kho me brāhmaṇa tehi māṇavakehi saddhiṃ ahosi kathā sallāpoti:|| ||

"Agutta-dvāro" ti bhavaṃ Kaccāno āha|| ||

"Kittāvatā nu kho bho Kaccāna,||
agutta-dvāro hotī" ti?|| ||

"Idha brāhmaṇa ekacco cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthikaya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ||
[120] paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Ghānena gandhaṃ gāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Evaṃ kho brāhmaṇa, agutta-dvāro hotī" ti.|| ||

"Acchariyaṃ bho Kaccāna,||
abbhutaṃ bho Kaccāna,||
yāvañ cidaṃ bhotā Kaccānena agutta-dvāro va samāno gutta-dvāro ti akkhāto."|| ||

"'Guttadvāro gutta-dvāro' ti bhavaṃ Kaccāno āha||
kittāvatā nu kho bho Kaccāna gutta-dvāro hotī" ti?|| ||

Idha brāhmaṇa bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttaṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṃ gāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttaṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttaṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttaṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttaṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Acchariyaṃ bho Kaccāna,||
abbhutaṃ bho Kaccāna, [121] yāvañ cidaṃ bhotā Kaccānena gutta-dvāro ca samāno gutta-dvāro akkhāto.|| ||

Abhikkantaṃ bho Kaccāna,||
abhikkantaṃ bho Kaccāna.|| ||

Seyyathā pi bho Kaccāna,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti|| ||

Evam eva bhotā Kaccānena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bho Kaccāna, taṃ Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Yathā ca bhavaṃ Kaccāno Makkarakaṭe upāsakakulāni upasaṅkamati,||
evam evaṃ Lohiccakulaṃ upasaṅkamatu.|| ||

Tattha ye māṇavakā vā māṇavikā vā Bhagavantaṃ Kaccānaṃ abhivādessanti pacc'upaṭṭhissanti āsanaṃ vā udakaṃ vā dassanti tesaṃ taṃ bhavissati dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement