Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga

Sutta 134

Devadaha-Khaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[124]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā sakkesu viharati Devadahaṃ nāma Sakyānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Nāhaṃ bhikkhave 'sabbesaṃ yeva bhikkhūnaṃ chasu phassāyata- [125] nesu appamādena karaṇīyan ti vadāmi.|| ||

Na ca panāhaṃ bhikkhave 'sabbesaṃ yeva bhikkhūnaṃ chasu phass'āyatanesu n-ā-ppamādena karaṇīyan ti vadāmi.|| ||

Ye te bhikkhave bhikkhū Arahanto khīṇ'āsavā vusita-vanno kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhiṇa-bhava-saṃyojanā samma-d-aññā vimuttā,||
tes'āhaṃ bhikkhave bhikkhūnaṃ chasu phass'āyatanesu n-ā-ppamādena karaṇīyan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

Kataṃ tesaṃ appamādena,||
abhabbā te pamajjituṃ.|| ||

Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yoga-k-khemaṃ patthayamānā viharanti,||
tes'āhaṃ bhikkhave bhikkhūnaṃ chasu phass'āyatanesu appamādena karaṇīyanti vadāmi.|| ||

Taṃ kissa hetuṃ?|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

Imaṃ khv'āhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave sota-viññeyyā saddā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

Imaṃ khv'āhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

Imaṃ khv'āhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave jivhā-viññeyyā rasā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

Imaṃ khv'āhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

Imaṃ khv'āhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave mano-viññeyyā dhammā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

Imaṃ khv'āhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phass'āyatanesu appamādena karaṇīyanti vadāmi" ti.|| ||

 


Contact:
E-mail
Copyright Statement