Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 148

Tatiya Sappāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Nibbāna-sappāyaṃ vo bhikkhave paṭipadaṃ desissāmi.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī.|| ||

Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||

Idha bhikkhave bhikkhu 'cakkhuṃ anattā' ti passati,||
'rūpā anattā' ti passati,||
'cakkhu-viññāṇaṃ anattā' ti passati,||
'cakkhu-samphasso anattā' ti passati,||
yam pidaṃ 'cakkhu- [135] samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā' ti passati.|| ||

'Sotaṃ anattā' ti passati,||
'saddā anattā' ti passati,||
'sota-viññāṇaṃ anattā' ti passati,||
'sota-samphasso anattā' ti passati,||
yam pidaṃ 'sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā' ti passati.|| ||

'Ghānaṃ anattā' ti passati,||
'ghandha anattā' ti passati,||
'ghāna-viññāṇaṃ anattā' ti passati,||
'ghāna-samphasso anattā' ti passati,||
yam pidaṃ 'ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā' ti passati.|| ||

'Jivhā anattā' ti passati,||
'rasā anattā' ti passati,||
'jivhā-viññāṇaṃ anattā' ti passati,||
'jivhā-samphasso anattā' ti passati,||
yam pidaṃ 'jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā' ti passati.|| ||

'Kāyo anattā' ti passati,||
'phoṭṭhabbā anattā' ti passati,||
'kāya-viññāṇaṃ anattā' ti passati,||
'kāyo-samphasso anattā' ti passati,||
yam pidaṃ 'kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā' ti passati.|| ||

'Mano anattā' ti passati,||
'dhammā anattā' ti passati,||
'mano-viññāṇaṃ anattā' ti passati,||
'mano-samphasso anattā' ti passati,||
yam pidaṃ 'mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā' ti passati.|| ||

Ayaṃ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement