Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 150

Antevāsika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Anantevāsikam idaṃ bhikkhave Brahma-cariyaṃ vussati anācariyakaṃ.|| ||

Sāntevāsiko bhikkhave bhikkhu||
sācariyako dukkhaṃ na phāsu viharati.|| ||

Anantevāsiko bhikkhave bhikkhu||
anācariyako sukhaṃ phāsuṃ viharati.|| ||

Kathañ ca bhikkhave bhikkhu sāntevāsiko||
sācariyako||
dukkhaṃ na phāsu viharati?|| ||

Idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||

Te naṃ samud'ācaranti,||
samud'ācaranti naṃ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno sotena saddaṃ sutvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||

Te naṃ samud'ācaranti,||
samud'ācaranti naṃ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno ghānena gandhaṃ ghāyitvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||

Te naṃ samud'ācaranti,||
samud'ācaranti naṃ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||

Te naṃ samud'ācaranti,||
samud'ācaranti naṃ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||

Te naṃ samud'ācaranti,||
samud'ācaranti naṃ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||

Te naṃ samud'ācaranti,||
samud'ācaranti naṃ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||

Evaṃ kho bhikkhave, bhikkhu sāntevāsiko||
sācariko||
dukkhaṃ na phāsu viharati.|| ||

 


 

Kathaṃ ca bhikkhave, bhikkhu anantevāsiko||
anācariyako||
sukhaṃ phāsu viharati?|| ||

Idha bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||

Te na naṃ samud'ācaranti||
na samud'ācaranti||
naṃ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||

Te na naṃ samud'ācaranti||
na samud'ācaranti||
naṃ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave, bhikkhuno ghānena gandhaṃ ghāyitvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||

Te na naṃ samud'ācaranti||
na samud'ācaranti||
naṃ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||

Te na naṃ samud'ācaranti||
na samud'ācaranti||
naṃ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||

Te na naṃ samud'ācaranti||
na samud'ācaranti||
naṃ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||

Puna ca paraṃ bhikkhave, bhikkhuno manasā dhammaṃ viññāya||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṃyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||

Te na naṃ samud'ācaranti||
na samud'ācaranti||
naṃ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||

Evaṃ kho bhikkhave, bhikkhu anantevāsiko||
anācariyako||
sukhaṃ phāsu viharati.|| ||

Anantevāsikam idaṃ bhikkhave, Brahma-cariyaṃ vussati anācariyakaṃ.|| ||

[138] Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati.|| ||

Anantevāsiko bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement