Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 153

Indriya-Sampanna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[140]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Indriya-sampanno!|| ||

Indriya-sampanno' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante,||
indriya-sampanno hotī" ti?|| ||

 

§

 

"Cakkhundriye ce bhikkhu udayavyayānupassī viharanto cakkhu'ndriye nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṃ vimuttami' ti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ||
itthattāyā' ti pajānāti.|| ||

Sotindriye ce bhikkhu udayavyayānupassī viharanto sot'indriye nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṃ vimuttami' ti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ||
itthattāyā' ti pajānāti.|| ||

Ghānindriye ce bhikkhu udayavyayānupassī viharanto ghān'indriye nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṃ vimuttami' ti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ||
itthattāyā' ti pajānāti.|| ||

Jivhindriye ce bhikkhu udayavyayānupassī viharanto jivh'indriye nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṃ vimuttami' ti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ||
itthattāyā' ti pajānāti.|| ||

Kāyindriye ce bhikkhu udayavyayānupassī viharanto kāyandriye nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṃ vimuttami' ti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ||
itthattāyā' ti pajānāti.|| ||

Man'indriye ce bhikkhu udayavyayānupassī viharanto man'indriye nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṃ vimuttami' ti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ||
itthattāyā' ti pajānāti.|| ||

Ettāvatā kho bhikkhu indriyasampanno hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement