Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya:
IV. Saḷāyatana Vagga
35: Saḷāyatana Saṃyutta
Paññāsaṃ Catutthaṃ
1. Nandi-k-khaya Vagga

Sutta 155

Paṭhama Nandi-k-Khaya Suttaṃ (Ajjhatta)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Aniccaṃ yeva bhikkhave bhikkhu cakkhuṃ aniccanti passati||
sāyam hoti sammā-diṭṭhi,||
sammā sampassaṃ nibbindati,||
nandi-k-khayā rāga-k-khayo||
rāga-k-khayā nandi-k-khayo|| ||

Nandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave bhikkhu sotaṃ aniccanti passati||
sāyam hoti sammā-diṭṭhi,||
sammā sampassaṃ nibbindati,||
nandi-k-khayā rāga-k-khayo||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave bhikkhu ghānaṃ aniccanti passati||
sāyam hoti sammā-diṭṭhi,||
sammā sampassaṃ nibbindati,||
nandi-k-khayā rāga-k-khayo||
rāga-k-khayā nandi-k-khayo|| ||

Nandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave bhikkhu jivhaṃ aniccanti passati||
sāyam hoti sammā-diṭṭhi,||
sammā sampassaṃ nibbindati,||
nandi-k-khayā rāga-k-khayo||
rāga-k-khayā nandi-k-khayo|| ||

Nandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave bhikkhu kāyaṃ aniccanti passati||
sāyam hoti sammā-diṭṭhi,||
sammā sampassaṃ nibbindati,||
nandi-k-khayā rāga-k-khayo||
rāga-k-khayā nandi-k-khayo|| ||

Nandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave bhikkhu manaṃ aniccanti passati||
sāyam hoti sammā-diṭṭhi,||
sammā sampassaṃ nibbindati,||
nandi-k-khayā rāga-k-khayo||
rāga-k-khayā nandi-k-khayo|| ||

Nandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati" ti.|| ||

 


Contact:
E-mail
Copyright Statement