Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 162

Dutiya Koṭṭhita Suttaṃ (Dukkha)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Jīvakambavane.|| ||

Atha kho āyasmā Mahā Koṭṭhito yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinno kho āyasmā Mahā Koṭṭhito Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṃ desetu||
yam ahaṃ Bhagavato dhammaṃ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||

 

§

 

"Yaṃ kho Koṭṭhika dukkhaṃ,||
tatra te chando pahātabbo|| ||

Kiñ ca Koṭṭhika dukkhaṃ?|| ||

Cakkhuṃ kho Koṭṭhika dukkhaṃ, tatra te chando pahātabbo.|| ||

Rūpā dukkhā, tatra te chando pahātabbo.|| ||

Cakkhu-viññāṇaṃ dukkhaṃ tatra te chando pahātabbo.|| ||

Cakkhu-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Sotaṃ kho Koṭṭhika dukkhaṃ, tatra te chando pahātabbo.|| ||

Saddā dukkhā, tatra te chando pahātabbo.|| ||

Sota-viññāṇaṃ dukkhaṃ tatra te chando pahātabbo.|| ||

Sota-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam p'idaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Ghānaṃ kho Koṭṭhika dukkhaṃ, tatra te chando pahātabbo.|| ||

Gandhā dukkhā, tatra te chando pahātabbo.|| ||

Ghāna-viññāṇaṃ dukkhaṃ tatra te chando pahātabbo.|| ||

Ghāna-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam p'idaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Jivhā kho Koṭṭhika dukkhā, tatra te chando pahātabbo.|| ||

Rasā dukkhā, tatra te chando pahātabbo.|| ||

Jivhā-viññāṇaṃ dukkhaṃ tatra te chando pahātabbo.|| ||

Jivhāsamphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Kāyo kho Koṭṭhika dukkho, tatra te chando pahātabbo.|| ||

Phoṭṭhabbā dukkhā, tatra te chando pahātabbo.|| ||

Kāya-viññāṇaṃ dukkhaṃ tatra te chando pahātabbo.|| ||

Kāya-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṃ kāyas-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Mano kho Koṭṭhika dukkho, tatra te chando pahātabbo.|| ||

Dhammā dukkhā, tatra te chando pahātabbo.|| ||

Mano-viññāṇaṃ dukkhaṃ tatra te chando pahātabbo.|| ||

Mano-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Yaṃ kho Koṭṭhika, dukkhaṃ, tatra te chando pahātabboti" ti.|| ||

 


Contact:
E-mail
Copyright Statement