Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 165

Sakkāya-Diṭṭhi Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Jīvakambavane.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhū Bhagavantaṃ etad avoca:|| ||

"Kathannu kho bhante jānato kathaṃ passato sakkāya-diṭṭhi pahīyatī" ti?|| ||

 

§

 

"Cakkhuṃ kho bhikkhū anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Rūpe anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Cakkhu-viññāṇaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Cakkhu-samphassaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Sotaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Sadde anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Sota-viññāṇaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Sota-samphassaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Ghānaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Gandhe anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Ghāna-viññāṇaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Ghāna-samphassaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Jivhaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Rase anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Jivhā-viññāṇaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Jivhā-samphassaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Kāyaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Phoṭṭhabbe anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Kāya-viññāṇaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Kāya-samphassaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Yam kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Manaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Dhamme anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Mano-viññāṇaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Mano-samphassaṃ anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi anattā jānato passato sakkāya-diṭṭhi pahīyati.|| ||

Evaṃ kho bhikkhu jānato evaṃ passato sakkāya-diṭṭhi pahīyatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement