Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					35. Saḷāyatana Saṃyutta
					§ IV: Paññāsaka Catuttha
					3. Samudda Vagga
					Sutta 187
Paṭhama Samudda Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
3. Bhagavā etad avoca:|| ||
"'Samuddo! Samuddo!' ti bhikkhave||
					a-s-sutavā puthujjano bhāsati||
					n'eso bhikkhave ariyassa vinaye samuddo,||
					mahā eso bhikkhave udakarāsi,||
					mahā udakaṇṇavo.|| ||
Cakkhu bhikkhave purisassa samuddo,||
					tassa rūpamayo vego.|| ||
Yo taṃ rūpa-mayaṃ vegaṃ sahati,||
					ayaṃ vuccati bhikkhave atari||
					cakkhu samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||
■
Sotaṃ bhikkhave purisassa samuddo,||
					tassa saddamayo vego.|| ||
Yo taṃ sadda-mayaṃ vegaṃ sahati,||
					ayaṃ vuccati bhikkhave atari||
					sota samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||
■
Ghānaṃ bhikkhave purisassa samuddo,||
					tassa gandhamayo vego.|| ||
Yo taṃ gandha-mayaṃ vegaṃ sahati,||
					ayaṃ vuccati bhikkhave atari||
					ghāna samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||
■
Jivhā bhikkhave purisassa samuddo,||
					tassa rasamayo vego.|| ||
Yo taṃ rasa-mayaṃ vegaṃ sahati,||
					ayaṃ vuccati bhikkhave atari||
					jivhā samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||
■
Kāyaṃ bhikkhave purisassa samuddo,||
					tassa phoṭṭhabbamayo vego.|| ||
Yo taṃ phoṭṭhabba-mayaṃ vegaṃ sahati,||
					ayaṃ vuccati bhikkhave atari||
					kāyo samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||
■
Mano bhikkhave purisassa samuddo,||
					tassa dhammamayo vego.|| ||
Yo taṃ dhamma-mayaṃ vegaṃ sahati,||
					ayaṃ vuccati bhikkhave atari||
					mano samuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||
Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ||
							saūmibhayaṃ duttaraṃ accatari||
							Sa vedagū vusitabrahma-cariyo||
							'Lokantagū pāragato' ti vuccatī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search