Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 189

Bālisik'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[158]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:[ed1]|| ||

"Seyyathā pi, bhikkhave,||
bālisiko āmisa-gataṃ||
bālisaṃ gambhīre udaka-rahade pakkhipeyya,||
tam enaṃ añña-[159] taro āmisacakkhu maccho gileyya;||
evaṃ hi so bhikkhave maccho gilitabaḷiso||
bālisikassa anayaṃ āpanno||
vyasanaṃ āpanno||
yathā-kāma-karaṇīyo bālisikassa.|| ||

Evam eva kho bhikkhave cha yime baḷisā lokasmiṃ anayāya sattāṇaṃ,||
vyābādhāya pāṇinaṃ.|| ||

Katame cha?|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṃ āpanno||
vyasanaṃ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave sota viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṃ āpanno||
vyasanaṃ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave ghāna viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṃ āpanno||
vyasanaṃ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave jivhā viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṃ āpanno||
vyasanaṃ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave kāya viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṃ āpanno||
vyasanaṃ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave mano viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṃ āpanno||
vyasanaṃ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||

 

§

 

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṃ||
paribhedi baḷisam||
na anayaṃ āpanno,||
na vyasanaṃ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave sota viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṃ||
paribhedi baḷisam||
na anayaṃ āpanno,||
na vyasanaṃ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave ghāna viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṃ||
paribhedi baḷisam||
na anayaṃ āpanno,||
na vyasanaṃ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave jivhā viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṃ||
paribhedi baḷisam||
na anayaṃ āpanno,||
na vyasanaṃ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave kāya viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṃ||
paribhedi baḷisam||
na anayaṃ āpanno,||
na vyasanaṃ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||

Santi bhikkhave mano viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṃ||
paribhedi baḷisam||
na anayaṃ āpanno,||
na vyasanaṃ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||

 


[ed1] The PTS Pali and Woodward's translation both include the below in this sutta, but the internal reference is clearly to the ocean of the previous sutta.

Yassa rāgo ca||
doso ca||
avijjā ca||
virājitā so imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ saūmibhayaṃ duttaraṃ accatari.|| ||

Saṅgātigo maccujaho nirūpadhi||
Pahāya dukkhaṃ apuna-b-bhavāya||
Atthaṅgato so na pamāṇam eti||
Amohayī maccurājanti brūmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement