Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 195

Paṭhama Hattha-Pād'Upamā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[171]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Hatthesu bhikkhave sati ādānanikkhepanaṃ paññāyati.|| ||

Pādesu sati abhi-k-kamapaṭikkamo paññāyati.|| ||

Pabbesu sati sammiñjana pasāraṇaṃ paññāyati.|| ||

Kucchismiṃ sati jighacchā pipāsā paññāyati.|| ||

 

§

 

Evam eva kho bhikkhave cakkhusmiṃ sati cakkhu-samphassa-paccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Sotasmiṃ sati sota-samphassa-paccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Ghānasmiṃ sati ghāna-samphassa-paccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Jivhāya sati jivhā-samphassa-paccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Kāyasmiṃ sati kāya-samphassa-paccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Manasmiṃ sati mano-samphassa-paccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

 

§

 

Hatthesu bhikkhave asati ādānanikkhepanaṃ na paññāyati.|| ||

Pādesu asati abhi-k-kamapaṭikkamo na paññāyati.|| ||

Pabbesu asati sammiñjana pasāraṇaṃ na paññāyati.|| ||

Kucchismiṃ asati jighacchā pipāsā na paññāyati.|| ||

 

§

 

Evam eva kho bhikkhave cakkhusmiṃ asati cakkhu- [172] samphassa-paccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Sotasmiṃ asati sota-samphassa-paccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Ghānasmiṃ asati ghāna-samphassa-paccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Jivhāya asati jivhā-samphassa-paccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Kāyasmiṃ asati kāya-samphassa-paccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ.|| ||

Manasmiṃ asati mano-samphassa-paccayā nūpajjati ajjhattaṃ sukhaṃ dukkhaṃ" ti.|| ||

 


Contact:
E-mail
Copyright Statement