Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 202

Avassuta-Pariyāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sakkesu viharati Kāpilavatthusmiṃ Nigrodhārāme.|| ||

Tena kho pana samayena Kāpilavatthavānaṃ Sakkānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti,||
anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussa-bhutena.|| ||

Atha kho Kāpilavatthavā Sakkā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho Kāpilavatthavā Sakkā Bhagavantaṃ etad avocuṃ;|| ||

"Idha bhante Kāpilavatthavānaṃ Sakkānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti,||
anajjhāvuttaṃ samaṇena vā brāhmaṇena vā kenaci vā manussa- [183] bhutena||
taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu,||
Bhagavatā paṭhamaṃ paribhuttaṃ pacchā Kāpilavatthavā Sakkā paribhuñjissanti;||
tad assa Kāpilavatthavānaṃ Sakkānaṃ dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Kāpilavatthavā Sakkā Bhagavato adhivāsanaṃ viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ ten'upasaṅkamiṃsu,||
upasaṅkamitvā sabba-santhariṃ santhāgāraṃ santharitvā||
āsanāni paññā-petvā udaka-maṇikaṃ patiṭṭhāpetvā tela-p-padīpaṃ āropetvā yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

"Sabba-santhariṃ santhataṃ bhante santhāgāraṃ,||
āsanāni paññattāni udaka-maṇiko patiṭṭhāpito,||
tela-p-padīpo āropito||
yassa dāni Bhagavā kālaṃ maññatī" ti.|| ||

Atha kho Bhagavā nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena navaṃ santhāgāraṃ ten'upasaṅkami,||
upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhima thambhaṃ nissāya puratthābhimukho nisīdi.|| ||

Bhikkhu-saṅgho pi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā.|| ||

Kāpilavatthavā pi kho Sakkā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchāmukhā nisīdiṃsu||
Bhagavantaṃ yeva purakkhatvā.|| ||

Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-jitvā sampahaṃ-setvā uyyojesi:|| ||

"Abhikkantā kho Gotamā ratti yassa dāni kālaṃ maññathā" ti.|| ||

[184] "Evam bhante" ti kho Kāpilavatthavā Sakkā Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

 

§

 

Atha kho Bhagavā acira-pakkantesu Kāpilavatthevesu Sakkesu āyasmantaṃ Mahā Moggallānaṃ āmantesi:|| ||

"Vigata-thīna-middho kho Moggallāna, bhikkhu-saṅgho,||
paṭibhātu taṃ Moggallāna bhikkhūnaṃ dhammī kathā,||
piṭṭhi me āgilāyati tam ahaṃ āyamissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Mahā Moggallāno Bhagavato paccassosi.|| ||

Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññā-petvā dakkhiṇena passena sīhaseyyaṃ kappesi||
pāde pādāṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi karitvā.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṃ,||
āyasmā Mahā Moggallāno etad avoca:|| ||

"Avassuta-pariyāyaṃ ca vo āvuso desissāmi,||
anavassuta-pariyāyañ ca.|| ||

Taṃ suṇātha||
sādhukam manasi karotha||
bhāsissāmi" ti.|| ||

"Evam āvuso" ti kho te bhikkhū āyasmato Mahā-Moggalānassa paccassosuṃ.|| ||

Āyasmā MahāMoggalāno etad avoca:|| ||

"Kathañ cā vuso avassuto hoti?|| ||

Idh'āvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā [185] nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṃ ghāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe khyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ayaṃ vuccat'āvuso bhikkhu||
avassuto cakkhu-viññeyyesu rūpesu,||
avassuto sota-viññeyyesu saddesu,||
avassuto ghāna-viññeyyesu gandhesu,||
avassuto jivhā-viññeyyesu rasesu,||
avassuto kāya-viññeyyesu phoṭṭhabbesu,||
avassuto mano-viññeyyesu dhammesu.|| ||

Evaṃ vihāraṃ cāvuso bhikkhuṃ||
cakkhuto ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Sotato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Ghānato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Jivhāto ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Kāyato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Manato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ.|| ||

Seyyathā pi āvuso naḷāgāraṃ vā||
tiṇāgāraṃ vā||
sukkhaṃ kolāpaṃ terovassikaṃ||
puratthimāya ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṃ,||
labhetha aggi ārammaṇaṃ.|| ||

Pacchimāya ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṃ,||
labhetha aggi ārammaṇaṃ.|| ||

Uttarāya ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṃ,||
labhetha aggi ārammaṇaṃ.|| ||

Dakkhiṇāya ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṃ,||
labhetha aggi ārammaṇaṃ.|| ||

Heṭṭhimato ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṃ,||
labhetha aggi ārammaṇaṃ.|| ||

Uparimato ce pi naṃ —||
yato kuto ce pi naṃ puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṃ,||
labhetha aggi ārammaṇaṃ.|| ||

Evam eva kho āvuso evaṃ vihāraṃ bhikkhuṃ||
cakkhuto ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Sotato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Ghānato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Jivhāto ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Kāyato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ;|| ||

Manato ce pi naṃ Māro upasaṅkamati||
labhateva Māro otāraṃ||
labhati Māro ārammaṇaṃ.|| ||

Evaṃ vihāriṃ cāvuso bhikkhuṃ||
rūpā adhibhaṃsu,||
na bhikkhu rūpe adhibhosi.|| ||

Saddā bhikkhuṃ adhibhaṃsu||
na [186] bhikkhu sadde adhibhosī.|| ||

Gandhā bhikkhuṃ adhibhaṃsu,||
na bhikkhuṃ gandhe adhibhosi.|| ||

Rasā bhikkhuṃ adhibhaṃsu,||
na bhikkhu rase adhibhosi.|| ||

Phoṭṭhabbā bhikkhuṃ adhibhaṃsu,||
na bhikkhu phoṭṭhabbe adhibhosi;|| ||

Dhammā bhikkhuṃ adhibhaṃsu,||
na bhikkhu dhamme adhibhosi.|| ||

Ayaṃ vuccat'āvuso bhikkhu||
rūpā'dhibhuto||
saddā'dhibhūto||
gandhā'dhibhūto||
rasā'dhibhūto||
phoṭṭhabbā'dhibhūto||
dhammā'dhibhūto
adhibhūto.|| ||

Anadhibhū||
adhibhaṃsu||
naṃ pāpakā akusalā dhammā||
saṅkilesikā pono-bhavikā||
sadarā dukkha-vipākā||
āyatiṃ jāti jarāmaraṇīyā.|| ||

Evaṃ kho āvuso avassuto hoti.|| ||

 

§

 

Kathañ caāvuso anavassuto hoti?|| ||

Idh'āvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na khyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṃ ghāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ayaṃ vuccat'āvuso bhikkhu||
anavassuto cakkhu-viññeyyesu rūpesu,||
anavassuto sota-viññeyyesu saddesu,||
anavassuto ghāna-viññeyyesu gandhesu,||
anavassuto jivhā-viññeyyesu rasesu,||
anavassuto kāya-viññeyyesu phoṭṭhabbesu,||
anavassuto mano-viññeyyesu dhammesu.|| ||

Evaṃ vihāriṃ cāvuso bhikkhuṃ||
cakkhuto ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Sotato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Ghānato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Jivhāto ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Kāyato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Manato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Seyyathā pi āvuso kuṭāgārakā vā kuṭāgārasālā vā||
[187] bahalamattikā addāvalimpanā||
puratthimāya ce pi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṃ,||
na labhetha aggi ārammaṇaṃ.|| ||

Pacchimāya ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṃ,||
na labhetha aggi ārammaṇaṃ.|| ||

Uttarāya ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṃ,||
na labhetha aggi ārammaṇaṃ.|| ||

Dakkhiṇāya ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṃ,||
na labhetha aggi ārammaṇaṃ.|| ||

Heṭṭhato ce pi naṃ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṃ,||
na labhetha aggi ārammaṇaṃ.|| ||

Yato kuto ce pi naṃ puriso,||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṃ||
na labhetha aggi ārammaṇaṃ.|| ||

Evam eva kho āvuso evaṃ vihāriṃ bhikkhuṃ cakkhuto ce pi naṃ Māro upasaṅkamati;||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Sotato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Ghānato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Jivhāto ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Kāyato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

Manato ce pi naṃ Māro upasaṅkamati,||
n'eva labhati Māro otāraṃ||
na labhati Māro ārammaṇaṃ;|| ||

■|| ||

Evaṃ vihārī cāvuso bhikkhu rūpe adhibhosi,||
na rūpā bhikkhuṃ adhibhaṃsu;|| ||

Sadde bhikkhu adhibhosi,||
na saddā bhikkhuṃ adhibhaṃsu;|| ||

gandhe bhikkhu adhibhosi,||
na gandhā bhikkhuṃ adhibhaṃsu;|| ||

rase bhikkhu adhibhosi,||
na rasā bhikkhuṃ adhibhaṃsu;|| ||

Phoṭṭhabbe bhikkhu adhibhosi,||
na phoṭṭhabbā bhikkhuṃ adhibhaṃsu;|| ||

dhamme bhikkhu adhibhosi,||
na dhammā bhikkhuṃ adhibhaṃsu.|| ||

Ayaṃ vuccat'āvuso bhikkhu||
rūpā'dhibhu||
saddā'dhibhū||
gandhā'dhibhū||
rasā'dhibhū||
phoṭṭhabbā'dhibhū||
dhammā'dhibhū;||
adhibhū||
anadhibhūto||
adhibhosu te pāpake akusale dhamme saṅkilesike pono-bhavike sadare dukkha-vipāke āyatiṃ jāti jarāmaraṇike.|| ||

Evaṃ kho āvuso anavassuto hotī" ti.|| ||

Atha kho Bhagavā uṭṭhahitvā āyasmantaṃ Mahā Moggallānaṃ āmantesi:|| ||

"Sādhu sādhu Moggallāna,||
sādhu kho tvaṃ Moggallāna bhikkhūnaṃ||
ava-s-sutapariyāyañ ca||
anavassuta-pariyāyañ ca abhāsī" ti.|| ||

Idam avoca āyasmā Mahā Moggallāno,||
samanuñño [188] Satthā ahosi,||
atta-manā te bhikkhū āyasmato Mahā Moggallānassa bhāsitaṃ abhinandiṃsū.|| ||

 


Contact:
E-mail
Copyright Statement