Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 203

Dukkha-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[188]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Yato kho bhikkhave bhikkhu sabbesaṃ yeva dukkha-dhammānaṃ samudayañ ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti,||
tathā kho panassa kāmā diṭṭhā honti,||
yathāssa kāme passato yo kāmesu kāma-c-chando||
kāmasneho||
kāmamucchā||
kāma-pariḷāho so nānuseti.|| ||

Tathā kho panassa cāro ca vihāro ca anu-Buddho hoti,||
yathā carantaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti.|| ||

Kathañ ca bhikkhave bhikkhu sabbesaṃ yeva dukkha-dhammānaṃ samudayañ ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti?|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo;|| ||

iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo;|| ||

iti saññā,||
iti saññāya samudayo,||
iti saññāya attha-gamo;|| ||

iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ attha-gamo;|| ||

iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamoti.|| ||

Evaṃ kho bhikkhave bhikkhu sabbesaṃ yeva dukkha-dhammānaṃ samudayañ ca||
attha-gamañ ca||
yathā-bhūtaṃ pajānāti.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhuno kāmā diṭṭhā honti||
yathāssa kāme passato yo kāmesu||
kāma-c-chando||
kāmasneho||
kāmamucchā||
kāma-pariḷāho so nānuseti?|| ||

Seyyathā pi bhikkhave aṅg'ārakāsu sādhika-porisā puṇṇā aṅgārānaṃ vīt'accikānaṃ vīta-dhūmānaṃ,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkulo,||
tam enaṃ dve balavanto purisā nānā-bāhāsu gahetvā taṃ aṅg'ārakāsuṃ upakaḍeḍhayyuṃ,||
so iti citi c'eva kāyaṃ santāmeyya.|| ||

Taṃ kissa hetu?|| ||

Ñātaṃ hi bhikkhave [189] tassa purisassa hoti:|| ||

'Imañ khv'āhaṃ aṅg'ārakāsuṃ papatissāmi||
tato nidānaṃ maraṇaṃ vā nigacchāmi||
Maraṇamattaṃ vā dukkhan' ti.|| ||

Evam eva kho bhikkhave bhikkhuno aṅgāra-kās-ū-pamā kāmā diṭṭhā honti,||
yathāssa kāme passato yo kāmesu||
kāma-c-chando||
kāmasneho||
kāmamucchā||
kāma-pariḷāho so nānuseti.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhuno cāro ca vihāro ca anu-Buddho hoti||
yathā carantaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti?|| ||

Seyyathā pi bhikkhave puriso bahukaṇṭakaṃ dāyaṃ paviseyya:|| ||

Tassassa purato pi kaṇṭako,||
pacchato pi kaṇṭako,||
uttarato pi kaṇṭako,||
dakkhiṇato pi kaṇṭako,||
heṭṭhato pi kaṇṭako,||
uparito pi kaṇṭako.|| ||

So yato ca abhi-k-kameyya||
yato ca paṭikkameyya:|| ||

'Mā maṃ kaṇṭako' ti.|| ||

Evaṃ kho bhikkhave yaṃ loke piyarūpaṃ sātarūpaṃ ayaṃ vuccati ariyassa vinaye kaṇṭako ti|| ||

Iti viditvā saṃvaro ca asaṃvaro ca veditabbo.|| ||

 

§

 

Kathañ ca bhikkhave asaṃvaro hoti?|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṃ ghāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe khyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Evaṃ kho bhikkhave asaṃvaro hoti.|| ||

 

§

 

Kathañ ca bhikkhave saṃvaro hoti?|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na khyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā [190] pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṃ ghāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Evaṃ kho bhikkhave saṃvaro hoti.|| ||

Tassa ce bhikkhave, bhikkhuno evaṃ carato||
evaṃ viharato||
kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅakappā saṃyojaniyā,||
dandho bhikkhave, satuppādo,||
atha kho naṃ khippam eva pajahati vinodeti,||
vyantī-karoti,||
anabhāvaṃ gameti.|| ||

Seyyathā pi bhikkhave, puriso divasaṃ santatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya;||
dandho bhikkhave udakaphusitānaṃ nipāto,||
atha kho naṃ khippam eva parikkhayaṃ pariyādānaṃ gaccheyya.|| ||

Evam eva kho bhikkhave, tassa ce bhikkhuno evaṃ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā;||
dandho bhikkhave, satuppādo||
atha kho naṃ khippam eva pajahati vinodeti byantī karoti anabhāvaṃ gameti.|| ||

Evaṃ kho bhikkhave bhikkhuno cāro ca vihāro ca anu-Buddho hoti||
yathā carantaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti.|| ||

Taṃ ce bhikkhave bhikkhuṃ evaṃ carantaṃ evaṃ viharantaṃ rājāno vā||
rāja-mahā-mattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ:|| ||

'Ehi bho purisa,||
kiṃ te kāsāva anudahanti?|| ||

Kiṃ muṇḍo kapālam anucarasi?|| ||

Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave bhikkhu evaṃ caranto||
evaṃ viharanto||
sikkhaṃ pacca-k-khāya hīnāyā-vattissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

[191] Seyyathā pi bhikkhave Gaṅgā nadī||
pācīna-ninnā||
pācīna poṇā||
pācīnapabhārā,||
atha mahā-jana-kāyo āgaccheyya kuddāla-piṭakaṃ ādāya:|| ||

'Mayaṃ imaṃ Gaṅgānadiṃ||
pacchā-ninnaṃ karissāma||
pacchā-poṇaṃ||
pacchā-pabbhārantī.'|| ||

Taṃ kim maññatha bhikkhave?|| ||

Api nu se mahā-jana-kāyo Gaṅgānadiṃ||
pacchā-ninnaṃ kareyya||
pacchā-poṇaṃ||
pacchā-pabbhāran" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Gaṅgā nadī bhante||
pācīna ninnā||
pācīna poṇā||
pācīna pabbhārā,||
sā na sukarā||
pacchā-ninnaṃ kātuṃ||
paccāpoṇaṃ||
pacchāpababhāraṃ,||
yāva-d-eva ca pana so mahā-jana-kāyo kilamathassa vighātassa bhāgī assā" ti.|| ||

Evam eva kho bhikhve taṃ ce bhikkhuṃ||
evaṃ carantaṃ||
evaṃ viharantaṃ||
rājāno vā||
rāja-mahā-mattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ:|| ||

"Ehambho purisa,||
kiṃ te ime kāsāvā anudahanti?|| ||

Kiṃ nu muṇḍo kapālam anucarasi?|| ||

Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohi' ti.|| ||

So pana bhikkhave bhikkhu||
evaṃ caranto||
evaṃ viharanto||
sikkhaṃ pacca-k-khāya hīnāyā-vattissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ bhikkhave cittaṃ dīgha-rattaṃ||
viveka-ninnaṃ||
viveka-poṇaṃ||
viveka-pabbhāraṃ.|| ||

Tatha 'hīnāyā-vattissatī' ti n'etaṃ ṭhānaṃ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement