Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					36. Vedanā Saṃyutta
					1. Sagāthā Vagga
					Sutta 1
Samādhi Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][nypo][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
3. Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
					dukkhā vedanā||
					adukkha-m-asukhā vedanā.|| ||
Imā kho bhikkhave tisso vedanā" ti.|| ||
"Samāhito sampajāno sato Buddhassa sāvako||
					Vedanā ca pajānāti vedanānañ ca sambhavaṃ||
					Yattha cetā nirujjhanti Maggañ ca khayagāminaṃ||
					Vedanānaṃ khayā bhikkhu nicchāto parinibbuto" ti.|| ||