Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 4

Pātāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

[1][pts][nypo][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"A-s-sutavā bhikkhave puthujjano evaṃ vācaṃ bhāsati:|| ||

'Atthi mahā-samudde pātālo' ti.|| ||

Taṃ kho pan'etaṃ bhikkhave a-s-sutavā puthujjano asantaṃ avijjamānaṃ evaṃ vācaṃ bhāsati:|| ||

'Atthi mahā samudde pātālo' ti.|| ||

Sārīrikānaṃ kho etaṃ bhikkhave dukkhānaṃ vedanānaṃ adhivacanaṃ yad idaṃ 'pātālo' ti.|| ||

A-s-sutavā bhikkhave puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno||
socati||
kilamati||
paridevati||
urattāḷiṃ kandati||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave a-s-sutavā puthujjano pātāle na paccṭṭhāsi,||
gādhañ ca nājajhagā.|| ||

Sutavā bhikkhave ariya-sāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno||
na sovati||
na kilamati||
na paridevati||
na urattāḷiṃ kandati||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave sutavā ariya-sāvako pātāle paccuṭṭhāsi,||
gādhañ ca ajjhagā" ti.|| ||

 

"Yo etā n'ādhivāseti||
uppannā vedanā dukkhā.||
Sārīrikā pāṇaharā||
yāhi phuṭṭho pavedhati.|| ||

Akkandati parodati||
dubbalo appathāmako||
Na so pātāle paccuṭṭhāsi atho gādhampi nājajhagā.|| ||

[207] Yo cetā adhivāseti||
uppannā vedanā dukkhā.|| ||

Sārīrikā pāṇaharā||
yāhi phuṭṭho na vedhati||
Sa ce pātāle paccuṭṭhāsi atho gādham pi ajjhagā" ti.|| ||

 


Contact:
E-mail
Copyright Statement