Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 8

Dutiya Gelañña Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[213]

[1][pts][nypo][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yena gilānasālā ten'upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi,||
nisajja kho Bhagavā bhikkhū āmantesi:|| ||

Sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya,||
ayaṃ vo amhākaṃ anusāsanī.|| ||

Kathañ ca bhikkhave bhikkhu sato hoti?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ;

vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ;|| ||

citte citt'ānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaṃ;|| ||

dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaṃ.|| ||

Evaṃ kho bhikkhave bhikkhu sato hoti.|| ||

 

§

 

[214] Kathañ ca bhikkhave bhikkhu sampajāno hoti?|| ||

Idha bhikkhave bhikkhu abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammañjite pasārite sampajāna-kārī hoti,||
saṅgāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho bhikkhave bhikkhu sampajāno hoti.|| ||

Sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya,||
ayaṃ vo amhākaṃ anusāsanī.|| ||

 

§

 

Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā;||
so evaṃ pajānāti:|| ||

'Uppannā kho me ayaṃ sukhā vedanā.|| ||

Sā ca kho paṭicca||
no apaṭicca.|| ||

Kiṃ imam eva phassam paṭicca?|| ||

Ayaṃ kho pana phasso anicco saṅkhato paṭicca samuppanno,||
aniccaṃ kho pana saṅkhataṃ||
paṭicca samuppannaṃ phassam||
paṭicca uppannā sukhā vedanā kuto niccā bhavissatī' ti.|| ||

So phasse ca||
sukhāya ca||
vedanāya anicc'ānupassī viharati||
vayānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati,||
tassa phasse ca||
sukhāya ca||
vedanāya aniccānupassino viharato||
vayānupassino viharato||
virāgānupassino viharato,||
nirodhānupassino viharato,||
paṭi nissaggānupassino viharato||
yo phasse ca||
sukhāya ca||
vedanāya rāg-ā-nusayo so pahīyati.|| ||

Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā;||
so evaṃ pajānāti:|| ||

'Uppannā kho me ayaṃ dukkhā vedanā.|| ||

Sā ca kho paṭicca||
no apaṭicca.|| ||

Kiṃ imam eva phassam paṭicca?|| ||

Ayaṃ kho pana phasso anicco saṅkhato paṭicca samuppanno,||
aniccaṃ kho pana saṅkhataṃ||
paṭicca samuppannaṃ phassaṃ||
paṭicca uppannā sukhā vedanā kuto niccā bhavissatī' ti.|| ||

So phasse ca||
dukkhāya ca||
vedanāya anicc'ānupassī viharati||
vayānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati,||
tassa phasse ca||
dukkhāya ca||
vedanāya aniccānupassino viharato||
vayānupassino viharato||
virāgānupassino viharato,||
nirodhānupassino viharato,||
paṭi nissaggānupassino viharato||
yo phass ca||
dukkhāya ca||
vedanāya paṭigh-ā-nusayo so pahīyati.|| ||

Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkha-m-asukhā vedanā;||
so evaṃ pajānāti:|| ||

'Uppannā kho me ayaṃ adukkha-m-asukhā vedanā.|| ||

Sā ca kho paṭicca||
no apaṭicca.|| ||

Kiṃ imam eva phassam paṭicca?|| ||

Ayaṃ kho pana phasso anicco saṅkhato paṭicca samuppanno,||
aniccaṃ kho pana saṅkhataṃ||
paṭicca samuppannaṃ phassaṃ||
paṭicca uppannā sukhā vedanā kuto niccā bhavissatī' ti.|| ||

So phasse ca||
adukkha-m-asukhāya ca||
vedanāya anicc'ānupassī viharati||
vayānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati,||
tassa phasse ca||
adukkha-m-asukhāya ca||
vedanāya aniccānupassino viharato||
vayānupassino viharato||
virāgānupassino viharato,||
nirodhānupassino viharato,||
paṭi nissaggānupassino viharato||
yo phasse ca||
adukkha-m-asukhāya ca||
vedanāya avijj-ā-nusayo so pahīyati.|| ||

 

§

 

[215] So sukhañ ce vedanaṃ vediyati:|| ||

'Sā aniccā' ti pajānāti.|| ||

'Anajjhositā' ti pajānāti.|| ||

'Anabhinanditā' ti pajānāti.|| ||

Dukkhañ ce vedanaṃ vediyati:|| ||

'sā aniccā' ti pajānāti,|| ||

'Anajjhesitā' ti pajānāti|| ||

'Anabhinanditā' ti pajānāti;|| ||

Adukkha-m-asukhañce vedanaṃ vediyati|| ||

'Sā aniccā' ti pajānāti,|| ||

'Anajjhesitā' ti pajānāti|| ||

'Anabhinanditā' ti pajānāti;|| ||

 

§

 

So sukhañ ce vedanaṃ vediyati visaññutto naṃ vediyati|| ||

Dukkhañ ce vedanaṃ vediyati visaññutto naṃ vediyati|| ||

Adukkha-m-asukhañ c'eva vedanaṃ vediyati visaññutto naṃ vediyati|| ||

 

§

 

So kāya-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Kāya-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti,|| ||

Jīvita-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Jīvita-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā:|| ||

'Idh'eva sabba-vedayitāni anabhinanditāni sītī-bhavissantī' ti pajānāti.|| ||

Seyyathā pi, bhikkhave, telañ ca paṭicca||
vaṭṭiñ ca paṭicca||
tela-p-padīpo jhāyeyya.|| ||

Tass'eva telassa ca||
vaṭṭiyā ca||
pariyādānā an-āhāro nibbāyeyya.|| ||

Evam eva kho, bhikkhave, bhikkhu kāya-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Kāya-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti,|| ||

Jīvita-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Jīvita-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā:|| ||

'Idh'eva sabba-vedayitāni anabhinanditāni sītī-bhavissantī' ti pajānāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement