Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
2. Raho-Gata Vagga

Sutta 15

Paṭhama Santakam (aka Ānanda) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts][bodh][nypo] Evaṃ me sutaṃ:|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Katamā nu kho bhante vedanā?|| ||

Katamo vedanā samudayo?|| ||

Katamo vedanā nirodho?|| ||

Katamā [220] vedanā nirodha-gāminī-paṭipadā?|| ||

Ko vedanāya assādo?|| ||

Ko ādīnavo?|| ||

Kiṃ nissaraṇan" ti?|| ||

"Tisso imā Ānanda vedanā:||
sukhā vedanā,||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Imā vuccanti Ānanda vedanā.|| ||

Phassa-samudayā vedanā-samudayo phassa-nirodhā vedanā-nirodho.|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṃkappa,||
sammā-vācā||
sammā-kammanta||
sammā-ājīvā||
sammā-vāyāma||
sammā-sati||
sammā-samādhi.|| ||

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ vedanāya assādo;||
yā vedanā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ vedanāya ādīnavo.|| ||

Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ vedanāya nissaraṇaṃ.|| ||

Atha kho pan'Ānanda, mayā anupubba-saṅkhārānaṃ nirodho akkhāto,||
paṭhamaṃ-jhānaṃ samāpannassa vācā niruddhā hoti,||
dutiyaṃ-jhānaṃ samāpannassa vitakka-vicārā niruddhā honti,||
tatiyaṃ-jhānaṃ samāpannassa pīti niruddhā hoti,||
catutthaṃ-jhānaṃ samāpannassa assāsa-passāsā niruddhā honti,||
Ākāsanañ-c'āyatanaṃ samāpannassa rūpa-saññā niruddhā hoti,||
Viññāṇañ-c'āyatanaṃ samāpannassa Ākāsanañ-c'āyatanasaññā niruddhā hoti,||
Ākiñcaññ'āyatanaṃ samāpannassa Viññāṇañ-c'āyatanasaññā niruddhā hoti,||
N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa Ākiñ caññ'āyatanasaññā niruddhā hoti,||
saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti,||
khīṇ'āsavassa bhikkhuno rāgo niruddho hoti||
doso niruddho hoti,||
moho niruddho hoti.|| ||

Atha kho pan'Ānanda mayā anupubba-saṅkhārānaṃ vūpasamo akkhāto,||
paṭhamaṃ-jhānaṃ samāpannassa vācā vūpasantā hoti,||
dutiyaṃ-jhānaṃ samāpannassa vitakka-vicārā vūpasantā honti,||
tatiyaṃ-jhānaṃ samāpannassa pīti vūpasantā hoti,||
catutthaṃ-jhānaṃ samāpannassa assāsa-passāsā vūpasantā honti,||
Ākāsanañ-c'āyatanaṃ samāpannassa rūpa-saññā vūpasantā hoti,||
Viññāṇañ-c'āyatanaṃ samāpannassa Ākāsanañ-c'āyatanasaññā vūpasantā hoti,||
Ākiñcaññ'āyatanaṃ samāpannassa Viññāṇañ-c'āyatanasaññā vūpasantā hoti,||
N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa Ākiñ caññ'āyatanasaññā vūpasantā hoti,||
saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti,||
khīṇ'āsavassa bhikkhuno rāgo vūpasanto hoti||
doso vūpasanto hoti,||
moho vūpasanto hoti.|| ||

Atha kho pan'Ānanda mayā anupubba-saṅkhārānaṃ passaddhi.|| ||

Akkhātā paṭhamaṃ-jhānaṃ samāpannassa vācā paṭippassaddhā hoti,||
dutiyaṃ-jhānaṃ samāpannassa vitakka-vicārā paṭippassaddhā honiti,||
tatiyaṃ-jhānaṃ samāpannassa pīti paṭippassaddhā hoti,||
catutthaṃ samāpannassa assāsa-passāsā paṭippassaddhā honti,||
saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti,||
[221] khīṇāsavassa bhikkhuno||
rāgo paṭi-p-passaddho hoti,||
doso paṭi-p-passaddho hoti,||
moho paṭi-p-passaddho hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement