Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					36. Vedanā Saṃyutta
					2. Raho-Gata Vagga
					Sutta 17
Paṭhama Aṭṭhaka Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho te bhikkhū Bhagavantaṃ etad avoca:|| ||
"Katamā nu kho bhante vedanā?|| ||
Katamo vedanā samudayo?|| ||
Katamo vedanā nirodho?|| ||
Katamā vedanā nirodha-gāminī-paṭipadā?|| ||
Ko vedanāya assādo?|| ||
Ko ādīnavo?|| ||
Kiṃ nissaraṇan" ti?|| ||
■
[222] "Tisso imā bhikkhave vedanā:||
					sukhā vedanā,||
					dukkhā vedanā||
					adukkha-m-asukhā vedanā.|| ||
Imā vuccanti bhikkhave vedanā.|| ||
Phassa-samudayā vedanā-samudayo||
					phassa-nirodhā vedanā-nirodho.|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṃ:||
					sammā-diṭṭhi||
					sammā-saṅkappa,||
					sammā-vācā||
					sammā-kammanta||
					sammā-ājīvā||
					sammā-vāyāma||
					sammā-sati||
					sammā-samādhi.|| ||
Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
					ayaṃ vedanāya assādo;||
					yā vedanā aniccā dukkhā vipariṇāma-dhammā,||
					ayaṃ vedanāya ādīnavo.|| ||
Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
					idaṃ vedanāya nissaraṇaṃ.|| ||
§
Atha kho pana bhikkhave, mayā anupubba-saṅkhārānaṃ nirodho akkhāto,||
					paṭhamaṃ-jhānaṃ samāpannassa vācā niruddhā hoti,||
					dutiyaṃ-jhānaṃ samāpannassa vitakka-vicārā niruddhā honti,||
					tatiyaṃ-jhānaṃ samāpannassa pīti niruddhā hoti,||
					catutthaṃ-jhānaṃ samāpannassa assāsa-passāsā niruddhā honti,||
					Ākāsanañ-c'āyatanaṃ samāpannassa rūpa-saññā niruddhā hoti,||
					Viññāṇañ-c'āyatanaṃ samāpannassa Ākāsanañ-c'āyatanasaññā niruddhā hoti,||
					Ākiñcaññ'āyatanaṃ samāpannassa Viññāṇañ-c'āyatanasaññā niruddhā hoti,||
					N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa Ākiñ caññ'āyatanasaññā niruddhā hoti,||
					saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti,||
					khīṇ'āsavassa bhikkhuno||
					rāgo niruddho hoti||
					doso niruddho hoti,||
					moho niruddho hoti.|| ||
§
Atha kho pana bhikkhave mayā anupubba-saṅkhārānaṃ vūpasamo akkhāto,||
					paṭhamaṃ-jhānaṃ samāpannassa vācā vūpasantā hoti,||
					dutiyaṃ-jhānaṃ samāpannassa vitakka-vicārā vūpasantā honti,||
					tatiyaṃ-jhānaṃ samāpannassa pīti vūpasantā hoti,||
					catutthaṃ-jhānaṃ samāpannassa assāsa-passāsā vūpasantā honti,||
					Ākāsanañ-c'āyatanaṃ samāpannassa rūpa-saññā vūpasantā hoti,||
					Viññāṇañ-c'āyatanaṃ samāpannassa Ākāsanañ-c'āyatanasaññā vūpasantā hoti,||
					Ākiñcaññ'āyatanaṃ samāpannassa Viññāṇañ-c'āyatanasaññā vūpasantā hoti,||
					N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa Ākiñ caññ'āyatanasaññā vūpasantā hoti,||
					saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti,||
					khīṇ'āsavassa bhikkhuno rāgo vūpasanto hoti||
					doso vūpasanto hoti,||
					moho vūpasanto hoti.|| ||
§
Atha kho pana bhikkhave mayā anupubba-saṅkhārānaṃ passaddhi.|| ||
Akkhātā paṭhamaṃ-jhānaṃ samāpannassa vācā paṭippassaddhā hoti,||
					dutiyaṃ-jhānaṃ samāpannassa vitakka-vicārā paṭippassaddhā honiti,||
					tatiyaṃ-jhānaṃ samāpannassa pīti paṭippassaddhā hoti,||
					catutthaṃ samāpannassa assāsa-passāsā paṭippassaddhā honti,||
					saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti,||
					khīṇāsavassa bhikkhuno||
					rāgo paṭi-p-passaddho hoti,||
					doso paṭi-p-passaddho hoti,||
					moho paṭi-p-passaddho hotī" ti.|| ||