Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					36. Vedanā Saṃyutta
					2. Raho-Gata Vagga
					Sutta 20
Bhikkhunā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
3. Bhagavā etad avoca:|| ||
"Dve pi mayā bhikkhave vedanā vuttā pariyāyena.|| ||
Tisso pi mayā vedanā vuttā pariyāyena.|| ||
Pañca pi mayā vedanā vuttā pariyāyena.|| ||
Cha pi mayā vedanā vuttā pariyāyena.|| ||
Aṭṭhārasā pi mayā vedanā vuttā pariyāyena.|| ||
Chattiṃsā pi mayā vedanā vuttā pariyāyena.|| ||
Aṭṭhasatam pi mayā vedanā vuttā pariyāyena.|| ||
Evaṃ pariyāya-desito kho bhikkhave mayā dhammo.|| ||
■
Evaṃ pariyāya desite kho bhikkhave mayā dhamme ye añña-maññassa su-bhāsitaṃ sulapitaṃ na samanumaññissanti||
					na samanujānissanti||
					na samanumodissanti.|| ||
Tessam etaṃ pāṭikaṇakhaṃ bhanḍana-jātā kalaha-jātā vivādāpannā añña-maññaṃ mukhasatatīhi vitudantā viharissantī.|| ||
Evaṃ pariyāya-desito kho bhikkhave mayā dhammo|| ||
■
Evaṃ pariyāya desite kho bhikkhave mayā dhamme ye añña-maññassa su-bhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti,||
					samanumodissanti.|| ||
Tesaṃ etaṃ pāṭikaṅkhaṃ,||
					samaggā sammodamānā avivadamānā khīrodakī bhūtā añña-maññaṃ piyacakkhūhī sampassantā viharissantī.|| ||
■
Pañc'ime bhikkhave kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||
Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||
Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||
Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||
Ime kho bhikkhave pañca kāma-guṇā.|| ||
■
Yaṃ kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ,||
					idaṃ vuccati kāma-sukhaṃ.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					vivicc'eva kāmehi||
					vivicca akusalehi dhammehi||
					sa-vitakkaṃ||
					sa-vicāraṃ||
					viveka-jaṃ||
					pīti-sukhaṃ||
					paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					vitakka-vicārānaṃ vūpasamā||
					ajjhattaṃ sampasādanaṃ||
					cetaso ekodi-bhāvaṃ||
					avitakkaṃ avicāraṃ||
					samādhi-jaṃ||
					pīti-sukhaṃ||
					dutiyaṃ-jhānaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					pītiyā ca virāgā||
					upekkhako ca viharati||
					sato ca sampajāno sukhañ ca||
					kāyena paṭisaṃvedeti,||
					yan taṃ ariyā ācikkhanti,||
					'Upekkhako satimā sukha-vihārī' ti,||
					taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					sukhassa ca pahānā||
					dukkhassa ca pahānā||
					pubb'eva somanassa-domanassānaṃ attha-gamā||
					adukkha-m-asukhaṃ||
					upekkhāsati||
					pārisuddhiṃ||
					catutthaṃ-jhānaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					sabbaso rūpa saññānaṃ samatikkamā||
					paṭigha-saññānaṃ attha-gamā||
					nānatta-saññānaṃ||
					amanasikārā ananto||
					'ākāso' ti||
					Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					sabbaso Ākāsanañ-c'āyatanaṃ samatikkamma||
					'Anantaṃ viññāṇan' ti||
					viññāṇañvāyatanaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					sabbaso viññāṇañvākāsānañ samatikkamma||
					'N'atthi kiñci' ti||
					Ākiñ caññ'āyatanam upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					sabbaso ākiñcāyatanaṃ samatikkamma||
					n'evasaññnāsaññāyatanaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||
'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||
Idaṃ nes'āhaṃ nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Attha bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca.|| ||
■
Katamañ ca bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantatarañ ca||
					paṇītatarañ ca?|| ||
Idha bhikkhave bhikkhu||
					sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samatikkamma||
					saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||
Idaṃ kho bhikkhave etamhā sukhā||
					aññaṃ sukhaṃ||
					abhikkantarañ ca||
					paṇītatarañca.|| ||
Ṭhānaṃ kho pan'etaṃ bhikkhave vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||
'Saññā-vedayita-nirodhaṃ Samaṇo Gotamo āha,||
					tañ ca sukhasmiṃ paññāpeti,||
					tayidaṃ kiṃ su tayidaṃ kathaṃsū' ti?|| ||
Evaṃ vādino bhikkhave añña-titthiyā paribbājakā evam assu vacanīyā:|| ||
'Na kho āvuso Bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti,||
					yattha yatth'āvuso sukhaṃ upalabbhati,||
					yaṃ hi yaṃ hi sukhaṃ taṃ||
					taṃ Tathāgato sukhasmiṃ paññāpetī' ti" ti.|| ||