Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
3. Aṭṭha-Sata-Pariyāya Vagga

Sutta 22

Aṭṭha-Sata-Pariyāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[231]

[1][pts][than][nypo][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Aṭṭha-sata-pariyāyaṃ vo bhikkhave||
dhamma-pariyāyaṃ desissāmi||
taṃ suṇātha.|| ||

Katamo ca bhikkhave aṭṭha-sata-pariyāyo dhamma-pariyāyo?|| ||

Dve pi mayā bhikkhave vedanā vuttā pariyāyena,||
tisso pi mayā vedanā vuttā pariyāyena,||
pañca pi mayā vedanā vuttā pariyāyena,||
cha pi mayā vedanā vuttā pariyāyena,||
aṭṭhārasā pi mayā vedanā vuttā pariyāyena,||
chattiṃsā pi mayā vedanā vuttā pariyāyena,||
aṭṭha-satam pi mayā vedanā vuttā pariyāyena.|| ||

Katamā ca bhikkhave dve vedanā?|| ||

Kāyikā ca,||
cetasikā ca.|| ||

Imā vuccanti bhikkhave dve vedanā.|| ||

[232] Katamā ca bhikkhave tisso vedanā?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Imā vuccanti bhikkhave tisso vedanā.|| ||

Katamā ca bhikkhave pañca vedanā?|| ||

Sukh'indriyaṃ||
dukkh'indriyaṃ||
somanass'indriyaṃ||
domanass-indriyaṃ||
upekkh'indriyaṃ.|| ||

Imā vuccanti bhikkhave pañca vedanā.|| ||

Katamā ca bhikkhave cha vedanā?|| ||

Cakkhu-samphassajā vedanā||
sota-samphassajā vedanā||
ghāna-samphassajā vedanā||
jivhā-samphassajā vedanā||
kāya-samphassajā vedanā||
mano-samphassajā vedanā.|| ||

Imā vuccanti bhikkhave cha vedanā.|| ||

Katamā ca bhikkhave aṭṭhārasa vedanā?|| ||

Cha somanass'upavicārā||
cha domanass'upavicārā||
cha upekkh'ūpavicārā.|| ||

Imā vuccanti bhikkhave aṭṭhārasa vedanā.|| ||

Katamā ca bhikkhave chattiṃsa vedanā?|| ||

Cha geha-sitāni somanassāni||
cha nekkhamma-sitāni somanassāni||
cha geha-sitāni domansāni||
cha nekkhamma-sitāni domanassāni||
cha geha-sitā upekkho||
cha nekkhamma-sitā upekkhā.|| ||

Imā vuccanti bhikkhave chattiṃsa vedanā.|| ||

Katamā ca bhikkhave aṭṭha-sata vedanā?|| ||

Atītā chattiṃsa vedanā,||
anāgatā chattiṃsa vedanā,||
pacc'uppannā chattiṃsa vedanā.|| ||

Imā vuccanti bhikkhave aṭṭha-satavedanā.|| ||

Ayaṃ bhikkhave aṭṭha-sata-pariyāyo dhamma-pariyāyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement