Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					36. Vedanā Saṃyutta
					3. Aṭṭha-Sata-Pariyāya Vagga
					Sutta 26
Paṭhama Samaṇa-Brāhmaṇā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
"Tisso imā bhikkhave vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
					dukkhā vedanā||
					adukkha-m-asukhā vedanā.|| ||
Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā||
					imāsaṃ tissannaṃ vedanānaṃ samudayañ ca||
					attha-gamañ ca||
					assādañ ca||
					ādīnavañ ca||
					nissaraṇañ ca||
					yathā-bhūtaṃ na-p-pajānanti;||
					na me te bhikkhave, samaṇā vā brāhmaṇā vā||
					samaṇesu vā samaṇa-sammatā||
					brāhmaṇesu vā brāhmaṇa-sammatā,||
					na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
					upasampajja viharanti.|| ||
Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā||
					imāsāṃ tissannaṃ vedanānaṃ samudayañ ca||
					attagamañ ca||
					assādañ ca||
					ādīnavañ ca||
					nissaraṇañ ca||
					yathā-bhūtaṃ pajānanti;||
					te kho me bhikkhave, samaṇā vā brahāmaṇā vā||
					samaṇesu c'eva samaṇa-sammatā||
					brāhmaṇesu ca brāhmaṇa-sammatā||
					te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthañ ca||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
					upasampajja viharantī" ti.|| ||