Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
1. Paṭhama Peyyāla Vagga

Sutta 2

Manāpā Amanāpā (aka Purisa) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave aṅgehi samannāgato||
puriso ekanta amanāpo hoti mātu-gāmassa.|| ||

Katamehi pañcahi?|| ||

Na ca rūpavā hoti,||
na ca bhogavā hoti,||
na ca sīlavā hoti,||
alaso ca hoti,||
pajañcassa na labhati.|| ||

Imehi kho bhikkhave [239] pañcahi aṅgehi samannāgato||
puriso ekanta amanāpo hoti mātu-gāmassa.|| ||

 

§

 

Pañcahi bhikkhave aṅgehi samannāgato||
puriso ekanta manāpo hoti mātu-gāmassa.|| ||

Katamehi pañcahi?|| ||

Rūpavā ca hoti,||
bhogavā ca hoti,||
sīlavā ca hoti,||
dakkho ca hoti||
analaso pajañcassa labhati.|| ||

Imehi kho bhikkhave pañcahi aṅgehi samannāgato||
puriso ekanta manāpo hoti mātu-gāmassa" ti.|| ||

 


Contact:
E-mail
Copyright Statement