Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					37. Mātugāma Saṃyutta
					1. Paṭhama Peyyāla Vagga
					Sutta 4
Tīhi Dhammehi Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
3. Bhagavā etad avoca:|| ||
"Tīhi bhikkhave dhammehi samannāgato||
					mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
					apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave mātu-gāmo pubbaṇha-samayaṃ macchera-mala-pariyuṭaṭhitena cetasā agāraṃ ajjhā-vasati,||
					majjhanatikaṃ samayaṃ issā pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
					sāyanha-samayaṃ kāma-rāga-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato||
					mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
					apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjatī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search