Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
3. Tatiya Vagga

Sutta 26

Pasayhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[246]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave mātu-gāmassa balāni.|| ||

Katamāni pañca?|| ||

Rūpa-balaṃ,||
bhoga-balaṃ,||
ñāti-balaṃ,||
putta-balaṃ,||
sīla-balaṃ.|| ||

Imāni kho bhikkhave pañca mātu-gāmassa balāni.|| ||

Imehi kho bhikkhave pañcahi balehi samannāgato||
mātu-gāmo sāmikaṃ pasayha agāraṃ ajjhāvasatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement