Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saṃyutta

Sutta 2

A-Vitakka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Moggallāno Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṃ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

"Idha mayhaṃ āvuso raho-gatassa paṭīsallīnassa
evaṃ cetaso parivitakko udapādi:|| ||

'"Dutiyaṃ jhānaṃ,||
dutiyaṃ jhānan" ti vuccati.|| ||

Katamaṃ nu kho dutiyaṃ jhānan' ti?|| ||

Tassa mayhaṃ āvuso etad ahosi:|| ||

'Idha bhikkhu vitak- [264] ka-vicārānaṃ vūpasamā||
ajhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati dutiyaṃ jhānan' ti.|| ||

So khv'āhaṃ āvuso||
vitakka-vicārānaṃ vūpasamā||
ajhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharāmi.|| ||

Tassa mayhaṃ āvuso||
iminā vihārena viharato||
vitakka-sahagatā saññā||
mana-sikārā samud'ācaranti.|| ||

Atha kho maṃ āvuso Bhagavā iddhiyā upasaṅkamitvā etad avoca:|| ||

'Moggallāna!|| ||

Moggallāna!|| ||

Mā brāhmaṇa,||
dutiyaṃ jhānaṃ pamādo,||
dutiye jhāne cittaṃ saṇṭhapehi,||
dutiye jhāne cittaṃ ekodiṃ-karohi,||
dutiye jhāne cittaṃ samādahā' ti.|| ||

So khv'āhaṃ āvuso||
aparena samayena||
vitakka-vicārānaṃ vūpasamā||
ajhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja vihāsiṃ.|| ||

Yaṃ hi taṃ āvuso sammā vadamāno vadeyya:|| ||

'Satthārānuggahito sāvako mahābhiññataṃ patto' ti,|| ||

mamantaṃ sammā vadamāno vadeyya,|| ||

'Satthārānuggahito sāvako mahābhiññataṃ patto' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement