Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 4

Mahaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[288]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ sambahulā therā bhikkhu Macchikāsaṇḍe viharati ambāṭakavane.|| ||

[289] Atha kho Citto gahapati yena therā bhikkhu ten'upasaṅkami|| ||

Upasaṅkamitvā there bhikkhu abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati||
there bhikkhū etad avoca:|| ||

"Adhivāsentu me bhante therā svātanāya bhattan" ti.|| ||

Adhivāsesuṃ ca kho therā bhikkhu tuṇhī-bhāvena.|| ||

Atha kho Citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāy āsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho therā bhikkhu tassā rattiyā accayena pubbanha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Cittassa gahapatino nivesanaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṃsu.|| ||

Atha kho Citto gahapati there bhikkhū paṇītena sappipāyāsena sahatthā santappesi sampavāresi.|| ||

Atha kho therā bhikkhū bhuttāvino onīta-patta-pāṇino uṭṭhāy āsanā pakkamiṃsu.|| ||

Citto pi kho gahapati sesakaṃ vissajjethā ti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi.|| ||

Tena kho pana samayena uṇhaṃ hoti kuṭṭhitaṃ,||
te ca therā bhikkhu paceliyamānena maññe kāyena gacchanti||
yathā taṃ bhojanaṃ bhuttāvino.|| ||

Tena kho pana samayen'āyasmā Mahako tasmiṃ bhikkhu-saṅghe sabbanavako hoti.|| ||

Atha kho āyasmā Mahako āyasmantaṃ Theraṃ etad avoca:|| ||

"Sādhu khvassa bhante Thera||
yaṃ sītako ca vāto vāyeyya,||
abbhasamvilāpo ca assa,||
devo ca ekam ekaṃ phusāyeyyā" ti.|| ||

"Sādhu khvassa āvuso Mahaka||
yaṃ sītako ca vāto vāyeyya,||
abbhasamvilāpo ca assa||
devo ca ekam ekaṃ phusāyeyyā" ti.|| ||

Atha kho āyasmā Mahako tathā-rūpaṃ iddhābhisaṅ- [290] khāraṃ abhisaṅkhāsi||
yathā sītako ca vāto vāyi||
abbhasamvilāpo ca assa,||
devo ca ekam ekaṃ phusi.|| ||

Atha kho Cittassa gahapatissa etad ahosi:|| ||

"Yo kho imasmiṃ bhikkhu-saṅghe sabbanavako bhikkhu,||
tassa yam eva-rūpo iddhānubhāvo" ti.|| ||

Atha kho āyasmā Mahako ārāmaṃ sampāpuṇitvā āyasmantaṃ Theraṃ etad avoca:|| ||

"Alam ettāvatā bhante therā" ti.|| ||

"Alam ettāvat'āvuso Mahaka,||
katam ettāvat'āvuso Mahaka,||
pujitam ettāvat'āvuso Mahakā" ti.|| ||

Atha kho therā bhikkhū yathāvihāraṃ agamaṃsu.|| ||

Āyasmā pi kho Mahako sakaṃ vihāraṃ agamāsi.|| ||

Atha kho Citto gahapati yen'āyasmā Mahako ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Mahakaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati āyasmantaṃ Mahakaṃ etad avoca:|| ||

"Sādhu me bhante ayyo Mahako uttari-manussa-dhammā iddhi-pāṭihāriyaṃ dassetu" ti.|| ||

"Tena hi tvaṃ gahapati āḷinde uttarā-saṅgaṃ paññā-petvā tiṇakalāpaṃ okāsehī" ti.|| ||

"Evaṃ bhante" ti||
kho Citto gahapati āyasmato Mahakassa paṭi-s-sutvā āḷinde uttarā-saṅgaṃ paññā-petvā tiṇakalāpaṃ okāsesi.|| ||

Atha kho āyasmā Mahako vihāraṃ pavisitvā sūcighaṭikaṃ datvā tathā-rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāri,||
yathā tāḷacchiggaḷena ca aggaḷantarikāya ca acci ni-k-khamitvā tiṇāni jhāpesi,||
uttarā-saṅgaṃ na jhāpesi.|| ||

Atha kho Citto gahapati uttarā-saṅgaṃ papphoṭetvā saṃviggo loma-haṭṭha-jāto eka-m-antaṃ aṭṭhāsi.|| ||

Atha kho āyasmā Mahako vihārā ni-k-khamitvā Cittaṃ gahapatiṃ etad avoca:|| ||

"Alam ettāvatā gahapatī" ti.|| ||

[291] "Alam ettāvatā bhante Mahaka,||
katam ettāvatā bhante Mahaka,||
pūjitam ettāvatā bhante Mahaka,||
abhiramatu bhante ayyo Mahako Macchikāsaṇḍe,||
ramaṇīyaṃ Ambāṭakavanaṃ,||
ahaṃ ayyassa Mahakassa ussukkaṃ kirissāmi cīvara -||
piṇḍa-pāta -||
sen'āsana -||
gilāna-paccaya -||
bhesajja-parikkhārānan" ti.|| ||

"Kalyāṇaṃ vuccati gahapatī" ti.|| ||

Atha kho āyasmā Mahako sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya Macchikāsaṇḍamhā pakkāmi,||
yaṃ Macchikāsaṇḍamhā pakkāmi||
tathā pakkantova ahosi,||
na puna paccāgañchīti.|| ||

 


Contact:
E-mail
Copyright Statement