Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 2

Tālapuṭa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[306]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Veḷuvane Kalandaka nivāpe.|| ||

Atha kho Tālapuṭo naṭa-gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho tālapuṭo naṭa-gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante||
pubba-kānaṃ ācariya-pācariyānaṃ||
naṭānaṃ bhāsa-mānānaṃ:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṃ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṃ devānaṃ saha-vyataṃ uppajjatī' ti.|| ||

Idha Bhagavā kimāhā" ti?|| ||

"Alaṃ gāmaṇī tiṭṭhate taṃ,||
mā maṃ etaṃ pucchi" ti.|| ||

Dutiyam pi kho Tālapuṭo naṭa-gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante||
pubba-kānaṃ ācariya-pācariyānaṃ||
naṭānaṃ bhāsa-mānānaṃ:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṃ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṃ devānaṃ saha-vyataṃ uppajjatī' ti.|| ||

"Alaṃ gāmaṇī tiṭṭhate taṃ,||
mā maṃ etaṃ pucchi" ti.|| ||

Tatiyam pi kho tālapuṭo naṭa-gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante||
pubba-kānaṃ ācariya-pācariyānaṃ||
naṭānaṃ bhāsa-mānānaṃ:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṃ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṃ devānaṃ saha-vyataṃ uppajjatī' ti.|| ||

Idha Bhagavā kimāhā" ti?|| ||

"Addhā kho tyāhaṃ gāmaṇī na labhāmi:|| ||

'Alaṃ gāmaṇī tiṭṭhate taṃ,||
mā maṃ etaṃ pucchi' ti.|| ||

Api ca tyāhaṃ vyākarissāmi.|| ||

Pubbe kho gāmaṇī,||
sattā avīta-rāgā rāga-bandhana-badadhā,||
tesaṃ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā rajanīyā te upasaṃharati bhiyyo sa-rāgāya.|| ||

Pubbe kho gāmaṇī||
sattā avīta-dosā dosā-bandhana-badadhā,||
tesaṃ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā dosanīyā te upasaṃharati bhiyyo sa-dosāya.|| ||

Pubbe kho gāmaṇi,||
sattā avīta-mohā moha-bandhana-badadhā,||
tesaṃ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā mohanīyā te upasaṃharati bhīyyo sa-mohāya.|| ||

So attanā matto pamatto||
pare madetvā pamādetvā||
kāyassa bhedā param maraṇā||
pahāso nāma Nirayo tatth uppajjati.|| ||

Sace kho panassa evaṃ diṭṭhī hoti:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṃ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṃ devānaṃ saha-vyataṃ uppajjatī' ti,|| ||

sāssa hoti micchā diṭṭhi.|| ||

Micchā diṭṭhikassa kho panāhaṃ gāmaṇī||
purisa-puggalassa dvinnaṃ gatīnaṃ||
aññataraṃ gatiṃ vadāmi||
Nirayahaṃ vā||
tiracchāna-yoniṃ vā" ti.|| ||

Evaṃ vutte Tālapuṭo naṭa-gāmaṇī parodi,||
assūni pavattesi.|| ||

"Etaṃ kho tyāhaṃ gāmaṇī nālatthaṃ:|| ||

'Alaṃ gāmaṇī tiṭṭhate taṃ,||
mā maṃ etaṃ pucchi'" ti.|| ||

"Nāhaṃ bhante etaṃ rodāmi,||
yaṃ maṃ Bhagavā evam āha,||
api c'āhaṃ bhante pubbakehi ācariya-pācariyehi naṭehi||
dīgha-rattaṃ nikato vañcito paraddho:|| ||

'Yo so naṭo [308] raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṃ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṃ devānaṃ saha-vyataṃ uppajjatī' ti.|| ||

"Abhikkantaṃ bhante!|| ||

Abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭicchantaṃ vā vivareyya,||
mūḷahassa vā Maggaṃ ācikkheyya andha-kāre vā||
tela pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī.|| ||

Evam evaṃ Bhagavatā aneka pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ||
labheyyaṃ upasampadanti.

Alattha kho tālapuṭo naṭagāmiṇī Bhagavato santike pabbajjaṃ,||
al'atth'upasampadaṃ.|| ||

Acir'ūpasampanno ca pan'āyasmā Tālapuṭo||
eko vūpakaṭṭho appamatto ātāpi||
pahit'atto viharanto na cirass'eva||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tadanuttariyaṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itttāyā' ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Tālapuṭo arahataṃ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement