Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					42. Gāmani Saṃyutta
					Sutta 3
Yodh'Ājīva Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka nivāpe.|| ||
Atha kho Yodhājīvo gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho Yodh'ājīvo gāmaṇī Bhagavantaṃ etad avoca:|| ||
"Sutaṃ me taṃ bhante pubba-kānaṃ ācariya-pācariyānaṃ yodh'ājīvānaṃ bhāsa-mānānaṃ:|| ||
'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
					tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
					so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||
Idha Bhagavā kimāhā" ti?|| ||
"Alaṃ gāmaṇī||
					tiṭṭhate taṃ,||
					mā maṃ etaṃ pucchi" ti.|| ||
■
Dutiyam pi kho Yodh'ājīvo gāmaṇī Bhagavantaṃ etad avoca:|| ||
"Sutaṃ me taṃ bhante pubba-kānaṃ ācariya-pācariyānaṃ yodh'ājīvānaṃ bhāsa-mānānaṃ:|| ||
'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
					tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
					so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||
Idha Bhagavā kimāhā" ti?|| ||
"Alaṃ gāmaṇī||
					tiṭṭhate taṃ,||
					mā maṃ etaṃ pucchi" ti.|| ||
■
Tatiyam pikho Yodh'ājīvo gāmaṇī Bhagavantaṃ etad avoca:|| ||
"Sutaṃ me taṃ bhante pubba-kānaṃ ācariya-pācariyānaṃ yodh'ājīvānaṃ bhāsa-mānānaṃ:|| ||
'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
					tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
					so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||
Idha Bhagavā kimāhā" ti?|| ||
[309] Addhā kho tyāhaṃ gāmaṇī na labhāmi|| ||
Alaṃ gāmaṇī||
					tiṭṭhate taṃ,||
					mā maṃ etaṃ pucchiti.
Api ca tyāhaṃ vyākarissāmi.|| ||
Yo so gāmaṇi yodh'ājīvo saṅgāme ussahati vāyamati,||
					tassa taṃ cittaṃ pubbe hīnaṃ dukkaṭaṃ duppaṇihitaṃ:|| ||
'Ime sattā haññantu vā||
					bajajhantu vā||
					ucchijjantu vā||
					vinassantu vā||
					mā vā ahesuṃ iti vāti,||
					tam enaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpāden' ti,||
					so kāyassa bhedā param maraṇā sarañjito nāma Nirayo tatthuppajjati.|| ||
Sace kho panassa evaṃ diṭṭhi hoti:|| ||
'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
					tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
					so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||
Sāssa hoti micchā-diṭṭhi.|| ||
Micchā-diṭṭhikassa kho panāhaṃ gāmaṇī purisa-puggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi||
					Nirayaṃ vā||
					tiracchāna-yoniṃ vā" ti.|| ||
Evaṃ vutte Yodh'ājīvo gāmaṇī parodi,||
					assūni pavattesi.|| ||
"Etaṃ kho tyāhaṃ gāmaṇī nālatthaṃ:|| ||
'Alaṃ gāmaṇī||
					tiṭṭhate taṃ,||
					mā maṃ etaṃ pucchi' ti" ti.
"Nāhaṃ bhante etaṃ rodāmi,||
					yaṃ maṃ Bhagavā evam āha,||
					api c'āhaṃ bhante pubbakehi ācariya-pācariyehi yodh'ājīvehi dīgha-rattaṃ nikato vañcito paraddho:|| ||
'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
					tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
					so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||
Abhikkantaṃ bhante,||
					abhikkantaṃ bhante,||
					seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
					paṭi-c-channaṃ vā vivareyya||
					mūḷahassa vā Maggaṃ ācikkheyya,||
					andha-kāre vā tela-pajjotaṃ dhāreyya||
					'cakkhu-manto rūpāni dakkhinti' ti.|| ||
Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||
Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
					Dhammañ ca||
					bhikkhu-saṅghañ ca,||
					upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search