Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 7

Desanā (aka Khett'Ūpama) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[314]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati||
Pāvarikambavane.|| ||

Atha kho Asibandhaka putto gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Asibandhaka putto gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Nanu bhante Bhagavā sabba-pāṇa-bhuta-hit-ā-nukampī viharatī" ti?|| ||

"Evaṃ gāmaṇī Tathāgato sabba-pāṇa-bhuta-hit-ā-nukampī viharatī" ti.|| ||

"Atha kiñ carahi bhante Bhagavā eka-c-cānaṃ sakkaccaṃ dhammaṃ deseti,||
eka-c-cānaṃ no tathā sakkaccaṃ Dhammaṃ desetī" ti?|| ||

[315] "Tena hi gāmaṇī,||
taṃ yevettha paṭipucchissāmi,||
yathā te khameyya||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi gāmaṇī?|| ||

Idha kassa-kassa gahapatino tīni khettāni:||
ekaṃ khettaṃ aggaṃ,||
ekaṃ khettaṃ majjhimaṃ,||
ekaṃ khettaṃ hīnaṃ||
jaṅgalaṃ||
ūsaraṃ||
pāpa-bhumi.|| ||

Taṃ kim maññasi gāmaṇi?|| ||

Asu kassako gahapati bījāni patiṭṭhāpetukāmo kattha paṭhamaṃ patiṭṭhāpeyya,||
yaṃ vā aduṃ khettaṃ aggaṃ yaṃ vā||
aduṃ khettaṃ majjhimaṃ yaṃ vā||
aduṃ khettaṃ hīnaṃ||
jaṅgalaṃ||
ūsaraṃ||
pāpa-bhumin" ti?|| ||

"Asu bhante kassako gahapati bījāni patiṭṭhāpetukāmo||
yaṃ aduṃ khettaṃ aggaṃ tattha patiṭṭhāpeyya,||
tattha patiṭṭhāpetvā yaṃ aduṃ khettaṃ majjhimaṃ tattha patiṭṭhāpeyya,||
tattha patiṭṭhāpetvā yaṃ aduṃ khettaṃ hīnaṃ||
jaṅgalaṃ||
ūsaraṃ||
pāpa-bhumi||
tattha patiṭṭhāpeyya pi no pi patiṭṭhāpeyya.|| ||

Taṃ kissa hetu?|| ||

Antamaso go-bhattam pi bhavissatī" ti.|| ||

"Seyyathā pi gāmaṇi yaṃ aduṃ khettaṃ aggaṃ,||
evam eva mayhaṃ bhikkhu-bhikkhuniyo.|| ||

Tes'āhaṃ Dhammaṃ desemi||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsemi.|| ||

Taṃ kissa hetu?|| ||

Ete hi gāmaṇi,||
maṃ dīpā||
maṃ-leṇā||
maṃ-tāṇā||
maṃ-saraṇā viharanti.|| ||

Seyyathā pi gāmaṇi, yaṃ aduṃ khettaṃ majjhimaṃ,||
evam eva mayhaṃ upāsaka-upāsikāyo.|| ||

Tasem pahaṃ Dhammaṃ desemi||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsemi.|| ||

Taṃ kissa hetu?|| ||

Ete hi gāmaṇi,||
maṃ dīpā||
maṃ-leṇā||
maṃ-tāṇā||
maṃ-saraṇā viharanti.|| ||

Seyyathā pi gāmaṇi, yaṃ aduṃ khettaṃ hīnaṃ||
jaṅga- [316] laṃ||
ūsaraṃ||
pāpa-bhumi.|| ||

Evam eva mayhaṃ añña-titthiyā samaṇa-brāhmaṇā paribbājakā.|| ||

Tesam pahaṃ Dhammaṃ desemi||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsemi.|| ||

Taṃ kissa hetu?|| ||

App'eva nāma eka-padam pi ājāneyyuṃ,||
taṃ n'esaṃ assa dīgha-rattaṃ hitāya sukhāyāti.|| ||

Seyyathā pi gāmaṇi, purisassa tayo udaka-maṇikā,||
eko udaka-maṇiko acchiddo ahārī aparihārī,||
eko udaka-maṇiko acchiddo hārī parihārī,||
eko udaka-maṇiko chiddo hārī parihārī.|| ||

Taṃ kim maññasi gāmaṇi?|| ||

Asu pariso udakaṃ nikkhipitukāmo kattha paṭhamaṃ nikkhipeyya||
yo vā so udaka-maṇiko acchiddo ahārī parihārī,||
yo vā so udaka-maṇiko acchiddo hārī parihārī,||
yo vā so udaka-maṇiko chiddo hārī parihārī" ti?|| ||

"Asu bhante puriso udakaṃ nikkhipitukāmo||
yo so udaka-maṇiko acchiddo ahārī aparihārī tattha nikkhipeyya,||
tattha nikkhi-pitvā||
yo so udaka-maṇiko acchiddo hārī parihārī tattha nikkhipeyya,||
tattha nikkhi-pitvā||
yo so udaka-maṇiko chiddo hārī parihārī tattha nikkhipeyyā pi no pi nikkhipeyya.|| ||

Taṃ kissa hetu?|| ||

Antamaso bhaṇḍa-dhovanam pi bhavissati" ti.|| ||

Seyyathā pi gāmaṇi yo so udaka-maṇiko acchiddo ahārī aparihārī,||
evam eva mayhaṃ bhikkhu-bhikkhuniyo.|| ||

Tes'āhaṃ Dhammaṃ desemi||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsemi.|| ||

Taṃ kissa hetu?|| ||

Ete hi gāmaṇi,||
maṃ dīpā||
maṃ-leṇā||
maṃ-tāṇā||
maṃ-saraṇā viharanti.|| ||

Seyyathā pi gāmaṇi,||
yo so udaka-maṇiko acchiddo hārī parihārī,||
evam eva mayhaṃ upāsaka-upāsikāyo.|| ||

Tes'āhaṃ pahaṃ [317] Dhammaṃ desemi||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsemi.|| ||

Taṃ kissa hetu?|| ||

Ete hi gāmaṇi,||
maṃ dīpā||
maṃ-leṇā||
maṃ-tāṇā||
maṃ-saraṇā viharanti.|| ||

Seyyathā pi gāmaṇi,||
yo so udaka-maṇiko jiddo hārī parihārī,||
evam eva mayhaṃ añña-titthiyā samaṇa-brāhmaṇa paribbājakā.|| ||

Tes'āhaṃ pahaṃ Dhammaṃ desemi||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsemi.|| ||

Taṃ kissa hetu?|| ||

App'eva nāma eka padam pi ājāneyyuṃ,||
taṃ n'esaṃ assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Evaṃ vutte Asibandhaka-putto gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante,||
abhikkantaṃ bhante,||
seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya||
mūḷahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhinti' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement