Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 9

Kula Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[322]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno||
mahatā bhikkhu-saṅghena saddhiṃ||
yena Nālandā tad [323] avasari.|| ||

Tatra sudaṃ Bhagavā Nāḷandāyaṃ viharati Pāvarikam-bavane.|| ||

Tena kho pana samayena Nālandā||
dukkhhikkhā hoti||
dvihitikā||
setaṭṭhikā||
salākāvuttā.|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto||
Nāḷandāyaṃ paṭivasati||
mahatiyā Nigaṇṭhaparisāya saddhiṃ.|| ||

Atha kho Asibandhaka-putto gāmanī||
Nigaṇṭha-sāvako||
yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Asibandhaka-puttaṃ gāmaṇīṃ Nigaṇṭho Nātaputto etad avoca:|| ||

"Ehi tvaṃ gāmaṇi,||
samaṇassa Gotamassa vādaṃ āropehi,||
evaṃ te kalyāṇo kitti-saddo abbhu-g-gacchati:|| ||

'Asibandhaka-puttena gāmaṇinā samaṇassa Gotamassa evaṃ mahiddhikassa||
evaṃ mah-ā-nubhāvassa vādo āropito' ti."|| ||

"Kathaṃ panāhaṃ bhante samaṇassa Gotamassa||
evaṃ mah-iddhikassa||
evaṃ mah-ā-nubhāvassa vādaṃ āropessāmī" ti?|| ||

"Ehi tvaṃ gāmaṇi,||
yena Samaṇo Gotamo ten'upasaṅkama||
upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi:|| ||

'Nanu bhante Bhagavā aneka-pariyāyena kulānaṃ||
anuddayaṃ vaṇṇeti,||
anurakkhaṃ vaṇṇeti,||
anukampaṃ vaṇṇetī' ti?|| ||

Sace te gāmaṇi Samaṇo Gotamo||
evaṃ phuṭṭho||
evaṃ vyākaroti:|| ||

'Evaṃ gāmaṇi Tathāgato aneka-pariyāyena kulānaṃ||
anuddayaṃ vaṇṇoti,||
anurakkhaṃ vaṇṇeti,||
anukampaṃ vaṇṇetī' ti||
tam enaṃ tvaṃ evaṃ vadeyyāsi:|| ||

'Atha kiñ carahi bhante Bhagavā||
dukkhhikkhe||
dvihitike||
setaṭṭhike||
salākāvutte mahatā bhikkhu-saṅghena||
saddhiṃ cārikaṃ carati||
ucchedāya Bhagavā kulānaṃ paṭipanno,||
anayāya Bhagavā kulānaṃ paṭipanno,||
upaghātāya Bhagavā kulānaṃ paṭipanno' ti.|| ||

Imaṃ kho te gāmaṇi Samaṇo Gotamo||
ubhato koṭikaṃ pañhaṃ phuṭṭho||
n'eva sakkhīti uggilituṃ||
n'eva sakkhīti ogilitun" ti.|| ||

[324] "Evaṃ bhante" ti kho Asibandhaka-putto gāmaṇi||
Nigaṇṭhassa Nātaputtassa paṭi-s-sutvā||
uṭṭhāy āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā||
padakkhiṇaṃ katvā||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
Asibandhaka-putto gāmaṇi Bhagavantaṃ etad avoca:|| ||

"Nanu bhante Bhagavā aneka-pariyāyena kulānaṃ||
anuddayaṃ vaṇṇeti,||
anurakkhaṃ vaṇṇeti,||
anukampaṃ vaṇṇetī" ti?|| ||

"Evaṃ gāmaṇi Tathāgato aneka-pariyāyena kulānaṃ||
anuddayaṃ vaṇṇeti,||
anurakkhaṃ vaṇṇeti,||
anukampaṃ vaṇṇetī" ti.|| ||

"Atha kiñ carahi bhante Bhagavā||
dukkhikkhe||
dvīhitike||
setaṭṭhike,||
salākāvutte||
mahatā bhikkhu-saṅghena saddhiṃ cārikaṃ carati||
ucchedāya Bhagavā kulānaṃ paṭipanno,||
anayāya Bhagavā kulānaṃ paṭipanno,||
upaghātāya Bhagavā kulānaṃ paṭipanno" ti?|| ||

"Ito so gāmaṇi eka-navuto kappo,||
yam ahaṃ anussarāmi||
nābhijānāmi kiñci kulaṃ pakk'abhi-k-kh-ā-nu-p-padāna-mattena upahata pubbaṃ||
atha kho yāni tāni kulāni||
aḍḍhāni maha-d-dhanāni.|| ||

Mahabhogāni||
pahūta-jāta-rūpa-rajatāni||
pahūta-citt'upakaraṇāni||
pahūta-dhana-dhaññāni.|| ||

Sabbāni tāni dāna-sambhūtāni||
c'eva sacca-sambhūtāni ca||
saññama-sambhūtāni ca.|| ||

Aṭṭha kho gāmaṇī hetu||
aṭṭha paccayāv||
kulānaṃ upaghātāya.|| ||

Rājato vā kulāni upaghātaṃ gacchanti,||
corato vā kulāni upaghātaṃ gacchanti,||
aggito vā kulāni upaghātaṃ gacchanti,||
udakato vā kulāni upaghātaṃ gacchanti,||
nihitaṃ vā nādhi gacchanti,||
duppayuttā vā kammantaṃ jahanti||
kule vā kulaṅgāro uppajjati||
yo te bhoge [325] vikirati||
vidhamati||
viddhaṃseti,||
aniccatā yeva aṭṭhamīti.|| ||

Ime kho gāmaṇi aṭṭha-hetu||
aṭṭha-paccayā||
kulānaṃ upaghātāya.|| ||

Imesu kho gāmiṇi aṭṭhasu hetusu||
aṭṭhasu paccayesu||
santesu saṃvijjamānesu yo maṃ evaṃ vadeyya:

'Ucchedāya Bhagavā kulānaṃ paṭipanno,||
anayāya Bhagavā kulānaṃ paṭipanno,||
upaghātāya Bhagavā kulānaṃ paṭipanno' ti.|| ||

Taṃ gāmaṇi vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭinissajitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

Evaṃ vutte Asibandhaka-putto gāmaṇī||
Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante!|| ||

Abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya||
mūḷahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhinti' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement