Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 11

Bhadraka (Gandhabhaka) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[327]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā mallesu viharati Uruveḷakappaṃ nāma mallānaṃ nigamo.|| ||

Atha kho bhadrako gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho bhadrako gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante Bhagavā dukkhassa||
samudayañ ca||
attha-gamañ ca desetu" ti.|| ||

"Ahañ ce te gāmaṇi atītaṃ addhānaṃ ārabbha dukkhassa||
samudayañ ca||
attha-gamañ ca deseyyaṃ:|| ||

'Evaṃ ahosi atītam addhānan' ti.|| ||

Tatra te siyā kaṅkhā siyā vimati.|| ||

Ahañ ce te gāmaṇi anāgatam addhānaṃ ārabbha dukkhassa||
samudayañ ca||
attha-gamañ ca deseyyaṃ:|| ||

'Evaṃ bhavissati anāgatam addhānan' ti.|| ||

Tatrā pi te siyā kaṅkhā siyā vimati.|| ||

Api c'āhaṃ gāmaṇi idh'eva nisinno ettha ca te nisinnassa dukkhassa||
samudayañ ca||
attha-gamañ ca desissāmi.|| ||

Taṃ suṇohi,||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho bhadrako gāmaṇi Bhagavato paccassosi||
Bhagavā etad avoca:|| ||

"Taṃ kim maññasi gāmaṇi?|| ||

Atthi te Uruveḷakappe manussā yesan [328] te||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||

"Atthi me bhante Uruveḷakappe manussā yesaṃ me||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti.|| ||

"Atthi pana te gāmaṇi Uruveḷakappe manussā yesan te||
vadhena vā||
bandhena vā||
garahāya vā||
nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||

"Atthi me bhante Uruveḷakappe manussā yesaṃ me||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti.|| ||

Konu kho gāmaṇi hetu||
kho paccayo||
yena te eka-c-cānaṃ Uruveḷakappiyānaṃ manussānaṃ||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā?|| ||

Ko pana gāmaṇi hetu||
ko paccayo||
yena te eka-c-cānaṃ Uruveḷakappiyānaṃ manussānaṃ||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||

"Yesaṃ me bhante Uruveḷakappiyānaṃ manussānaṃ||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā||
atthi me tesu chanda-rāgo.|| ||

Yesaṃ pana me bhante Uruveḷakappiyānaṃ manussānaṃ||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā||
n'atthi me tesu chanda-rāgo" ti.|| ||

"Iminā tvaṃ gāmaṇi dhammena||
diṭṭhena viditena||
akālikena pattena pariyogā'hena atīt-ā-nāgate nayaṃ nehi,||
yaṃ kho kiñci atītam addhānaṃ dukkhaṃ uppajjamānaṃ uppajjati.|| ||

Sabbantaṃ chanda-mūlakaṃ||
chanda-nidānaṃ,||
chando hi mūlaṃ dukkhassa||
yaṃ hi kiñci anāgatam addhānaṃ dukkhaṃ uppajjamānaṃ||
uppajjissati,||
sabbantaṃ chanda-mūlakaṃ||
chanda-nidānaṃ||
chando hi mūlaṃ dukkhassā" ti.|| ||

Acchariyaṃ bhante!|| ||

Abbhutaṃ bhante!|| ||

Yāva su-bhāsitam idaṃ bhante Bhagavatā|| ||

'Yaṃ kiñci atītam addhānaṃ dukkhaṃ||
uppajjamānaṃ||
[329] uppajjati||
sabbantaṃ chanda-mūlakaṃ||
chanda-nidānaṃ,||
chando hi mūlaṃ dukkhassa.|| ||

Yaṃ kiñci anāgatam addhānaṃ dukkhaṃ||
uppajjamānaṃ||
uppajjissati||
sabbantaṃ chanda-mūlakaṃ||
chanda-nidānaṃ,||
chando hi mūlaṃ dukkhassā' ti.|| ||

Atthi me bhante Ciravāsī nāma kumāro||
bahi āvasathe,||
paṭivasati.|| ||

So khv'āhaṃ bhante kālasseva vuṭṭhāya purisaṃ uyyojemi:|| ||

'Gaccha bhaṇe Ciravāsiṃ kumāraṃ jānāhī' ti.|| ||

Yāva kīvañ ca bhante so puriso nāgacchati tassa me hoteva aññathattaṃ;||
mā heva Ciravāsissa kumārassa kiñci ābādhayitthā" ti.|| ||

"Taṃ kim maññasi gāmaṇi?|| ||

Ciravāsissa te kumārassa||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||

"Ciravāsissa me bhante kumārassa||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
jīvitassa pi siyā aññathattaṃ,||
kimpana me nūppajjissanti soka-parideva-dukkhe-domanass-upāyāsā" ti?|| ||

"Iminā pi kho etaṃ gāmaṇi pariyāyena veditabbaṃ|| ||

'Yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati,||
sabbantaṃ chanda-mūlakaṃ||
chanda-nidānaṃ||
chando hi mūlaṃ dukkhassā' ti.|| ||

Taṃ kim maññasi gāmaṇi?|| ||

Yadā te Ciravāsissa mātā||
adiṭṭhā āsi assutā,||
ahosi Ciravāsissa mātuyā||
chando vā||
rāgo vā pemaṃ vā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Dassanaṃ vā te gāmaṇi āgamma savanaṃ vā te gāmaṇi āgamma evante ahosi:|| ||

Ciravāsissa mātuyā||
chando vā||
rāgo vā pemaṃ vā" ti?|| ||

"Evaṃ bhante".|| ||

"Taṃ kim maññasi gāmaṇi?|| ||

Ciravāsissa mātuyā te||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?

[330] Ciravāsissa mātuyā me bhante||
vadhena vā||
bandhena vā||
jāniyā vā||
garahāya vā||
jīvitassa pi siyā aññathattaṃ,||
kmpana me nūppajjiyasnti soka-parideva-dukkha-domanass'upāyāsā" ti.|| ||

"Iminā pi kho etaṃ gāmaṇi pariyāyena veditabbaṃ||
yaṃ kiñci dukkhaṃ uppajjamānaṃ||
uppajjati||
sabbantaṃ chanda-mūlakaṃ||
chanda-nidānaṃ,||
chandohi mūlaṃ dukkhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement