Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					42. Gāmani Saṃyutta
					Sutta 11
Bhadraka (Gandhabhaka) Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā mallesu viharati Uruveḷakappaṃ nāma mallānaṃ nigamo.|| ||
Atha kho bhadrako gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho bhadrako gāmaṇī Bhagavantaṃ etad avoca:|| ||
"Sādhu me bhante Bhagavā dukkhassa||
					samudayañ ca||
					attha-gamañ ca desetu" ti.|| ||
"Ahañ ce te gāmaṇi atītaṃ addhānaṃ ārabbha dukkhassa||
					samudayañ ca||
					attha-gamañ ca deseyyaṃ:|| ||
'Evaṃ ahosi atītam addhānan' ti.|| ||
Tatra te siyā kaṅkhā siyā vimati.|| ||
Ahañ ce te gāmaṇi anāgatam addhānaṃ ārabbha dukkhassa||
					samudayañ ca||
					attha-gamañ ca deseyyaṃ:|| ||
'Evaṃ bhavissati anāgatam addhānan' ti.|| ||
Tatrā pi te siyā kaṅkhā siyā vimati.|| ||
Api c'āhaṃ gāmaṇi idh'eva nisinno ettha ca te nisinnassa dukkhassa||
					samudayañ ca||
					attha-gamañ ca desissāmi.|| ||
Taṃ suṇohi,||
					sādhukaṃ manasi karohi,||
					bhāsissāmī" ti.|| ||
"Evaṃ bhante" ti kho bhadrako gāmaṇi Bhagavato paccassosi||
					Bhagavā etad avoca:|| ||
"Taṃ kim maññasi gāmaṇi?|| ||
Atthi te Uruveḷakappe manussā yesan [328] te||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||
"Atthi me bhante Uruveḷakappe manussā yesaṃ me||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti.|| ||
"Atthi pana te gāmaṇi Uruveḷakappe manussā yesan te||
					vadhena vā||
					bandhena vā||
					garahāya vā||
					nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||
"Atthi me bhante Uruveḷakappe manussā yesaṃ me||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti.|| ||
Konu kho gāmaṇi hetu||
					kho paccayo||
					yena te eka-c-cānaṃ Uruveḷakappiyānaṃ manussānaṃ||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā?|| ||
Ko pana gāmaṇi hetu||
					ko paccayo||
					yena te eka-c-cānaṃ Uruveḷakappiyānaṃ manussānaṃ||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||
"Yesaṃ me bhante Uruveḷakappiyānaṃ manussānaṃ||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā||
					atthi me tesu chanda-rāgo.|| ||
Yesaṃ pana me bhante Uruveḷakappiyānaṃ manussānaṃ||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					nūppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā||
					n'atthi me tesu chanda-rāgo" ti.|| ||
■
"Iminā tvaṃ gāmaṇi dhammena||
					diṭṭhena viditena||
					akālikena pattena pariyogā'hena atītānāgate nayaṃ nehi,||
					yaṃ kho kiñci atītam addhānaṃ dukkhaṃ uppajjamānaṃ uppajjati.|| ||
Sabbantaṃ chanda-mūlakaṃ||
					chanda-nidānaṃ,||
					chando hi mūlaṃ dukkhassa||
					yaṃ hi kiñci anāgatam addhānaṃ dukkhaṃ uppajjamānaṃ||
					uppajjissati,||
					sabbantaṃ chanda-mūlakaṃ||
					chanda-nidānaṃ||
					chando hi mūlaṃ dukkhassā" ti.|| ||
Acchariyaṃ bhante!|| ||
Abbhutaṃ bhante!|| ||
Yāva su-bhāsitam idaṃ bhante Bhagavatā|| ||
'Yaṃ kiñci atītam addhānaṃ dukkhaṃ||
					uppajjamānaṃ||
					[329] uppajjati||
					sabbantaṃ chanda-mūlakaṃ||
					chanda-nidānaṃ,||
					chando hi mūlaṃ dukkhassa.|| ||
Yaṃ kiñci anāgatam addhānaṃ dukkhaṃ||
					uppajjamānaṃ||
					uppajjissati||
					sabbantaṃ chanda-mūlakaṃ||
					chanda-nidānaṃ,||
					chando hi mūlaṃ dukkhassā' ti.|| ||
Atthi me bhante Ciravāsī nāma kumāro||
					bahi āvasathe,||
					paṭivasati.|| ||
So khv'āhaṃ bhante kālasseva vuṭṭhāya purisaṃ uyyojemi:|| ||
'Gaccha bhaṇe Ciravāsiṃ kumāraṃ jānāhī' ti.|| ||
Yāva kīvañ ca bhante so puriso nāgacchati tassa me hoteva aññathattaṃ;||
					mā heva Ciravāsissa kumārassa kiñci ābādhayitthā" ti.|| ||
"Taṃ kim maññasi gāmaṇi?|| ||
Ciravāsissa te kumārassa||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||
"Ciravāsissa me bhante kumārassa||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					jīvitassa pi siyā aññathattaṃ,||
					kimpana me nūppajjissanti soka-parideva-dukkhe-domanass-upāyāsā" ti?|| ||
"Iminā pi kho etaṃ gāmaṇi pariyāyena veditabbaṃ|| ||
'Yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati,||
					sabbantaṃ chanda-mūlakaṃ||
					chanda-nidānaṃ||
					chando hi mūlaṃ dukkhassā' ti.|| ||
Taṃ kim maññasi gāmaṇi?|| ||
Yadā te Ciravāsissa mātā||
					adiṭṭhā āsi assutā,||
					ahosi Ciravāsissa mātuyā||
					chando vā||
					rāgo vā pemaṃ vā" ti?|| ||
"No h'etaṃ bhante".|| ||
"Dassanaṃ vā te gāmaṇi āgamma savanaṃ vā te gāmaṇi āgamma evante ahosi:|| ||
Ciravāsissa mātuyā||
					chando vā||
					rāgo vā pemaṃ vā" ti?|| ||
"Evaṃ bhante".|| ||
"Taṃ kim maññasi gāmaṇi?|| ||
Ciravāsissa mātuyā te||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsā" ti?
[330] Ciravāsissa mātuyā me bhante||
					vadhena vā||
					bandhena vā||
					jāniyā vā||
					garahāya vā||
					jīvitassa pi siyā aññathattaṃ,||
					kmpana me nūppajjiyasnti soka-parideva-dukkha-domanass'upāyāsā" ti.|| ||
"Iminā pi kho etaṃ gāmaṇi pariyāyena veditabbaṃ||
					yaṃ kiñci dukkhaṃ uppajjamānaṃ||
					uppajjati||
					sabbantaṃ chanda-mūlakaṃ||
					chanda-nidānaṃ,||
					chandohi mūlaṃ dukkhassā" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search