Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 12

Rāsiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[330]

[1][pts] Evaṃ me sutaṃ:|| ||

Atha kho Rāsiyo gāmaṇi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Rāsiyo gāmaṇi Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante:|| ||

'Samaṇo Gotamo sabbaṃ tapaṃ garahati,||
sabbaṃ tapassiṃ lūkh-ā-jīviṃ ekaṃ-sena upavadati upakkosatī' ti.|| ||

Ye te bhante evam āhaṃsu:|| ||

'Samaṇo Gotamo sabbaṃ tapaṃ garahati,||
sabbaṃ tapassiṃ lukhajīviṃ ekaṃ-sena upavadati upakkosatī' ti,||
kacci te bhante Bhagavato vutta-vādino||
na ca Bhagavantaṃ abhūtena abbh'ācikkhanti,||
Dhamm-ā-nu-Dhammaṃ vyākaronti,||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āga-c-chatī" ti?|| ||

"Ye te gāmaṇi evam āhaṃsu:|| ||

'Samaṇo Gotamo sabbaṃ tapaṃ garahati,||
sabbaṃ tapassiṃ lukhajīviṃ ekaṃ-sena upavadati upakkosatī' ti,||
na me te vutta-vādino,||
abbh'ācikkhanti ca pana maṃ te asatā abhūtena.|| ||

1.

Dve me gāmaṇi antā pabba-jitena na sevitabbā:|| ||

Yo c'āyaṃ kāmesu kāma-sukhallikānuyogo||
hīno||
gammo||
pothujjaniko||
anariyo||
anattha-saṃhito,|| ||

Yo c'āyaṃ attakilamathānuyogo||
dukkho||
anariyo||
anattha-saṃhito,||
ete te gāmaṇi ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhi- [331] sambuddhā cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Katamā ca sā gāmaṇi majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati,||
ayam eva Ariyo Aṭṭh'aṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ kho sā gāmaṇi majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

2.

Tayo kho me gāmaṇi kāma-bhogino santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

(i)

Idha gāmaṇi ekacco kāma-bhogī||
adhammena bhoge pariyesati sāhasena||
adhammena bhoge pariyesitvā sāhasena||
na attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti.|| ||

(ii)

Idha gāmaṇi ekacco kāma-bhogī||
adhammena bhoge pariyesati sāhasena||
adhammena bhoge pariyesitvā sāhasena||
attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti.|| ||

(iii)

Idha gāmaṇi ekacco kāma-bhogī||
adhammena bhoge pariyesati sāhasena||
adhammena bhoge pariyesitvā sāhasena||
attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni ca karoti.|| ||

(iv)

Idha pana gāmaṇi ekacco kāma-bhogī||
dhamm-ā-dhammena bhoge pariyesati sāhasena pi asāhasena pi,||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi asāhasena pi||
[332] na attāṇaṃ sukheti pīṇeti,||
na saṃvibhajati,||
na puññāni karoti.|| ||

(v)

Idha pana gāmaṇi ekacco kāma-bhogī||
dhamm-ā-dhammena bhoge pariyesati sāhasena pi asāhasena pi,||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi asāhasena pi||
attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti.|| ||

(vi)

Idha pana gāmaṇi ekacco kāma-bhogī||
dhamm-ā-dhammena bhoge pariyesati sāhasena pi asāhasena pi,||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi asāhasena pi||
attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni ca karoti.|| ||

(vii)

Idha pana gāmaṇi ekacco kāma-bhogī||
dhammena bhoge pariyesati asahasena,||
dhammena bhoge pariyesitvā asāhasena||
na attāṇaṃ sukheti pīṇeti||
na saṃvibhajati na puññāni karoti.|| ||

(viii)

Idha pana gāmaṇi ekacco kāma-bhogī||
dhammena bhoge pariyesati asahasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti.|| ||

(ix)

Idha pana gāmaṇi ekacco kāma-bhogī||
dhammena bhoge pariyesati asahasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni ca karoti.|| ||

Te ca bhoge gathito,||
mucchito ajjhāpanno anādīnava-dassāvī||
anissaraṇa-pañño paribhuñjati.|| ||

(x)

Idha pana gāmaṇi ekacco kāma-bhogī||
dhammena bhoge pariyesati asahasena,||
dhammena bhoge pariyesitvā asāhasena||
[333]attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni ca karoti.|| ||

Te ca bhoge agathito||
amucchito anajjhāpanno ādīnava-dassāvī||
nissaraṇa-paññe paribhuñjati.|| ||

3.

(i)

Tatra gāmaṇi yvāyaṃ kāma-bhogī||
adhammena bhoge pariyesati sāhasena,||
adhammena bhoge pariyesitvā sāhasena||
na attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti,||
ayaṃ gāmaṇi kāma-bhogī||
tīhi ṭhānehi gārayho.|| ||

Katamehi tīhi gārayho?|| ||

Adhammena bhoge pariyesati sāhasenāti||
iminā paṭhamena ṭhānena gārayho.|| ||

Na attāṇaṃ sukheti pīṇetīti||
iminā dutiyena ṭhānena gārayho.|| ||

Na saṃvibhajati||
na puññāni karotīti||
iminā tatiyena ṭhānena gārayho.|| ||

Ayaṃ gāmiṇī kāma-bhogī||
imehi tīhi ṭhānehi gārayho.|| ||

(ii)

Tatra gāmaṇi yvāyaṃ kāma-bhogī||
adhammena bhoge pariyesati sāhasena,||
adhammena bhoge pariyesitvā sāhasena||
attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti,||
ayaṃ gāmaṇi kāma-bhogī||
dvīhi ṭhānehi gārayho||
ekena ṭhānena pāsaṃso.|| ||

Katamehi dvīhi ṭhānehi gārayho?|| ||

Adhammena bhoge pariyesati sāhasenāti||
iminā paṭhamena ṭhānena gārayho.|| ||

Na saṃvibhajati na puññāni karotīti||
iminā dutiyena ṭhānena gārayho.|| ||

Katamena ekena ṭhānena pāsaṃso?|| ||

Attānaṃ sukheti pīṇetī ti.|| ||

Iminā ekena ṭhānena pāsaṃso.|| ||

Ayaṃ gāmaṇī kāma-bhogī||
imehi dvihī ṭhānehi gārayho,||
iminā ekena ṭhānena pāsaṃso.|| ||

(iii)

Tatra gāmaṇi yvāyaṃ kāma-bhogī||
adhammena bhoge pariyesati sāhasena,||
adhammena bhoge pariyesitvā sāha- [334] sena||
attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni karoti,||
ayaṃ gāmaṇi kāma-bhogī||
ekena ṭhānena gārayho||
dvihi ṭhānehi pāsaṃso.|| ||

Katamena ekena ṭhānena gārayho?|| ||

Adhammena bhoge pariyesati sāhasenāti||
iminā ekena ṭhānena gārayho.|| ||

Katamehi dvīhi ṭhānehi pāsaṃso?|| ||

Attānaṃ sukheti pīṇetīti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

Saṃvibhajati puññāni karotīti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
iminā ekena ṭhānena gārayho.|| ||

Imehi dvīhi ṭhānehi pāsaṃso.|| ||

(iv)

Tatra gāmaṇī yvāyaṃ kāma-bhogī||
dhamm-ā-dhammena bhoge pariyesati||
sāhasena pi asāhasena pi||
dhamm-ā-dhammena bhoge pariyesitvā||
sāhasena pi asāhasena pi||
na attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti||
ayaṃ gāmaṇi kāma-bhogī||
ekena ṭhānehi pāsaṃso,||
tīhi ṭhānehi gārayho.|| ||

Katamehi ekena ṭhānehi pāsaṃso?|| ||

Dhammena bhoge pariyesati||
asāhasenāti||
iminā ekena ṭhānena pāsaṃso.|| ||

Katamehi tīhi ṭhānehi gārayho?|| ||

Adhammena bhoge pariyesati||
sāhasenāti||
iminā paṭhamena ṭhānena gārayho.|| ||

Na attāṇaṃ sukheti pīṇeti ti||
iminā dutiyena ṭhānena gārayho.|| ||

Na saṃvibhajati||
na puññāni karotī||
iminā tatiyena ṭhānena gārayho.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
imehi ekena ṭhānehi pāsaṃso,||
imehi tīhi ṭhānehi gārayho.|| ||

(v)

Tatra gāmaṇī yvāyaṃ kāma-bhogī||
dhamm-ā-dhammena bhoge pariyesati||
sāhasena pi asāhasena pi||
dhamm-ā-dhammena bhoge pariyesitvā||
sāhasena pi asāhasena pi||
attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti,||
ayaṃ gāmaṇi kāma-bhogī||
dvīhi ṭhānehi pāsaṃso,||
dvīhi ṭhānena gārayho.|| ||

Katamehi dvīhi ṭhānehi pāsaṃso?|| ||

Dhammena bhoge pariyesati asāhasenāti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

Attānaṃ sukheti pīṇetīti||
iminā dutiyena ṭhānena [335] pāsaṃso.|| ||

Katamehi dvīhi ṭhānehi gārayho?|| ||

Adhammena bhoge pariyesati||
sāhasenāti||
iminā paṭhamena ṭhānena gārayho.|| ||

Na saṃvibhajati||
na puññāni karoti||
imehi dutiyena ṭhānehi gārayho.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
imehi dvīhi ṭhānehi pāsaṃso,||
imehi dvīhi ṭhānehi gārayho.|| ||

(vi)

Tatra gāmaṇi yvāyaṃ kāma-bhogī||
dhamm-ā-dhammena bhoge pariyesati||
sāhasena pi asāhasena pi||
dhamm-ā-dhammena bhoge pariyesitvā||
sāhasena pi asāhasena pi||
attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni karoti,||
ayaṃ gāmaṇi kāma-bhogī||
tīhi ṭhānehi pāsaṃso,||
ekena ṭhānena gārayho.|| ||

Katamehi tīhi ṭhānehi pāsaṃso?|| ||

Dhammena bhoge pariyesati asāhasenāti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

Attānaṃ sukheti pīṇetīti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Saṃvibhajati||
puññāni karoti,||
iminā tatiyena ṭhānena pāsaṃso.|| ||

Katamehi ekena ṭhānehi gārayho?|| ||

Adhammena bhoge pariyesati||
sāhasenāti||
iminā ekena ṭhānena gārayho.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
imehi tīhi ṭhānena pāsaṃso,||
iminā ekena ṭhānehi gārayho.|| ||

(vii)

Tatra gāmaṇi yvāyaṃ kāma-bhogī||
dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
na attāṇaṃ sukheti pīṇeti||
na saṃvibhajati||
na puññāni karoti||
ayaṃ gāmaṇi kāma-bhogī||
ekena ṭhānena pāsaṃso,||
dvīhi ṭhānehi gārayho.|| ||

Katamena ekena ṭhānena pāsaṃso?|| ||

Dhammena bhoge pariyesati asāhasenāti||
iminā ekena ṭhānena pāsaṃso.|| ||

Katamehi dvīhi ṭhānehi gārayho?|| ||

Na attāṇaṃ sukheti pīṇetīti||
iminā paṭhamena ṭhānena gārayho.|| ||

Na saṃvibhajati||
na puññāni karotīti||
iminā dutiyena ṭhānena gārayho.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
iminā ekena ṭhānena pāsaṃso,||
imehi dvīhi ṭhānehi gārayho.|| ||

(viii)

[336] Tatra gāmaṇi yvāyaṃ kāma-bhogī||
dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīṇeti,||
na saṃvibhajati,||
na puññāni karoti,||
ayaṃ gāmaṇi kāma-bhogī||
dvīhi ṭhānehi pāsaṃso,||
ekena ṭhānena gārayho.|| ||

Katamehi dvīhi ṭhānehi pāsaṃso?|| ||

Dhammena bhoge pariyesati asāhasenāti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

Attānaṃ sukheti pīṇetīti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Katamena ekena ṭhānena gārayho?|| ||

Na saṃvibhajati||
na puññāni karotīti||
iminā ekena ṭhānena gārayho.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
imehi dvīhi ṭhānehi pāsaṃso,||
iminā ekena ṭhānena gārayho.|| ||

(ix)

Tatra gāmaṇi yvāyaṃ kāma-bhogī||
dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni karoti,||
te ca bhoge gathito||
mucchito||
ajjhāpanno||
anādīnava-dassāvī||
anissaraṇa-pañño paribhuñjati,||
ayaṃ gāmaṇi kāma-bhogī||
tīhi ṭhānehi pāsaṃso,||
ekena ṭhānena gārayho.|| ||

Katamehi tīhi ṭhānehi pāsaṃso?|| ||

Dhammena bhoge pariyesati asāhasenāti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

Attānaṃ sukheti pīṇetīti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Saṃvibhajati||
puññāni karotīti||
iminā tatiyena ṭhānena pāsaṃso.|| ||

Katamena ekena ṭhānena gārayho?|| ||

Te ca bhoge gathito||
mucchito||
ajjhāpanno||
anādīnava-dassāvī||
anissaraṇa-pañño paribhuñjatīti||
iminā ekena ṭhānena gārayho.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
imehi tīhi ṭhānehi pāsaṃso,||
iminā ekena ṭhānena gārayho.|| ||

(ix)

Tatra gāmaṇi yvāyaṃ kāma-bhogī||
dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīṇeti||
saṃvibhajati||
puññāni karoti,||
[337] te ca bhoge agathito||
amucchito||
anajjhāpanno||
ādīnava-dassāvī||
nissaraṇa pañño paribhuñjati,||
ayaṃ gāmaṇi kāma-bhogī||
catūhi ṭhānehi pāsaṃso.|| ||

Katamehi catūhi ṭhānehi pāsaṃso?|| ||

dhammena bhoge pariyesati asāhasenāti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

Attānaṃ sukheti pīṇetīti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Saṃvibhajati||
puññāni karotīti||
iminā tatiyena ṭhānena pāsaṃso.|| ||

Te ca bhoge agathito||
amucchito||
anajjhāpanno||
ādīnava-dassāvī||
nissaraṇa-pañño||
paribhuñjatīti||
iminā catutthena ṭhānena pāsaṃso.|| ||

Ayaṃ gāmaṇi kāma-bhogī||
imehi catūhi ṭhānehi pāsaṃso.|| ||

4.

Tayo me gāmaṇi tapassino lukhajīvino,||
santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

(i)

Idha gāmaṇi ekacco tapassī lukhajīvi saddhā||
Agārasmā anagāriyaṃ pabba-jito hoti:|| ||

'App'eva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ,||
app'eva nāma uttari-manussa dhammā||
alam ariya-ñāṇa-dassana-visesaṃ sacchi-kareyyan" ti.|| ||

So attāṇaṃ ātāpeti paritāpeti,||
kusalañ ca dhammaṃ nādhigacchati,||
uttari-manussaṃ-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ||
na sacchi-karoti.|| ||

(ii)

Idha pana gāmaṇi ekacco tapassī lukhajīvī||
saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

"App'eva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ,||
app'eva nāma uttari-manussa dhammā alam ariya-ñāṇa-dassana-visesaṃ sacchi-kareyyan" ti.|| ||

So attāṇaṃ ātāpeti paritāpeti,||
kusalañ ca kho dhammaṃ adhigacchati,||
uttariñ ca manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ||
na sacchi-karoti.|| ||

(iii)

[338] Idha pana gāmaṇi ekacco tapassī lukhajīvī||
saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

"App'eva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ,||
app'eva nāma uttari-manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ sacchi-kareyyan" ti.|| ||

So attāṇaṃ ātāpeti paritāpeti,||
kusalañ ca dhammaṃ adhigacchati,||
uttari-manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ sacchi-karoti.|| ||

5.

(i)

Tatra gāmaṇi yvāyaṃ tapassī lukhajīvī||
attāṇaṃ ātāpeti paritāpeti,||
kusalañ ca dhammaṃ nādhigacchati,||
uttariñ ca manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ na sacchi-karoti.|| ||

Ayaṃ gāmaṇi tapassī lukhajīvi||
tīhi ṭhānehi gārayho.|| ||

Katamehi tīhi ṭhānehi garayho?|| ||

Attānaṃ ātāpeti paritāpetīti||
iminā paṭhamena ṭhānena gārayho.|| ||

Kusalañ ca dhammaṃ nādhigacchatīti||
iminā dutiyena ṭhānena gārayho.|| ||

Uttariñ ca manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ na sacchi-karotīti||
iminā tatiyena ṭhānena gārayho.|| ||

Ayaṃ gāmaṇi tapassī lukhajīvi||
imehi tīhi ṭhānehi gārayho.|| ||

(ii)

Tatra gāmaṇi yvāyaṃ tapassī lukhajīvī||
attāṇaṃ ātāpeti paritāpeti,||
kusalaṃ hi kho dhammaṃ adhigacchati,||
uttariñ ca manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ na sacchi-karoti.|| ||

Ayaṃ gāmaṇī tapassī lukhajīvi||
dvīhi ṭhānehi gārayho,||
ekena ṭhānena pāsaṃso.|| ||

Katamehi dvīhi ṭhānehi gārayho?|| ||

Attānaṃ ātāpetaki paritāpetīti||
iminā paṭhamena ṭhānena gārayho.|| ||

Uttariñ ca manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ na sacchi-karotīti||
iminā dutiyena ṭhānena gārayho.|| ||

Katamena ekena ṭhānena pāsaṃso?|| ||

Kusalaṃ hi kho dhammaṃ adhigacchatīti||
iminā ekena ṭhānena pāsaṃso.|| ||

Ayaṃ gāmaṇi tapassī lukhajīvī||
imehi dvīhi ṭhānehi gārayho,||
iminā ekena ṭhānena pāsaṃso.|| ||

(iii)

[339] Tatra gāmaṇi yvāyaṃ tapassī lukhajīvī||
attāṇaṃ ātāpeti paritāpeti,||
kusalañ ca dhammaṃ adhigacchati,||
uttariñ ca manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ sacchi-karoti||
ayaṃ gāmaṇi, tapassī lukhajīvī||
erakena ṭhānena gārayho,||
dvīhi ṭhānehi pāsaṃso.|| ||

Katamena ekena ṭhānena garayho?|| ||

Attānaṃ ātāpeti paritāpetīti||
iminā ekena ṭhānena gārayho.|| ||

Katamehi dvīhi ṭhānehi pāsaṃso?|| ||

Kusalañ ca dhammaṃ adhigacchatīti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

Uttariñ ca manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ sacchi-karotīti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Ayaṃ gāmaṇi tapassī lukhajīvī||
iminā ekena ṭhānena gārayho||
imehi dvīhi ṭhānehi pāsaṃso.|| ||

6.

Tisso imā gāmaṇi sandiṭṭhi-kā||
nijjarā||
akālikā||
ehi passikā||
opanayikā paccattaṃ||
veditabbā viññūhi.|| ||

Katamā tisso?|| ||

(i)

Yaṃ ratto rāgādhikaraṇaṃ attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
rāge pahīne n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya ceteti,||
na ubhayavyābādhāya ceteti||
sandiṭṭhi-kā||
nijjarā||
akālikā||
ehi passikā||
opanayikā paccattaṃ||
veditabbā viññūhi.|| ||

(ii)

Yaṃ duṭṭho dosādhikaraṇaṃ attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti||
dose pahīne n'eva attavyābādhaya pi ceteti,||
na paravyābādhāya ceteti,||
na ubhayavyābādhāya ceteti,||
sandiṭṭhi-kā [340] nijjarā||
akālikā||
ehi passikā||
opanayikā paccattaṃ||
veditabbā viññūhi.|| ||

(iii)

Yaṃ muḷho mohādhikaraṇaṃ attavyābādhāya pi ceteti||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
mehe pahīne n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya ceteti,||
na ubhayavyābādhāya ceteti||
sandiṭṭhi-kā nijjarā||
akālikā||
ehi passikā||
opanayikā paccattaṃ||
veditabbā viññūhi.|| ||

Imā kho gāmaṇi tisso sandiṭṭhi-kā nijjarā||
akālikā||
ehi passikā||
opanayikā paccattaṃ||
veditabbā viññūhi" ti.|| ||

Evaṃ vutte Rāsiyo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante,||
abhikkantaṃ bhante,||
seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya||
mūḷahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhinti' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement