Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					43. Asaṅkhata Saṃyutta
					1. Paṭhama Vagga
					Sutta 6
Samma-p-Padhāna Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
3. Bhagavā etad avoca:|| ||
"Asaṅkhatañ ca vo bhikkhave desissāmi||
					asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
					dosa-k-khayo||
					moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
					asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Cattāro samma-p-padhānā.|| ||
Ayaṃ vuccati bhikkhave||
					asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
					desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
					kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññāgārāni,||
					jhāyatha bhikkhave,||
					mā pamādattha,||
					mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search