Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṃyutta
1. Paṭhama Vagga

Sutta 9

Bala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[361]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave asaṅkhataṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||

Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||

Pañca balāni.|| ||

Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement