Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṃyutta
2. Dutiya Vagga

Sutta 39

Anālaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[372]

§ I

Kāya-gatā-sati

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Kāya-gatā-sati.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ II

Samatho

[2][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Samatho.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ III

Vipassanā

[3][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Vipassanā.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cha Samādhi


 

§ IV

Sa-vitakka-Sa-vicāra

[4][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Sa-vitakko sa-vicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ V

Avitakko Vicāra-matto

[5][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Avitakko vicāra-matto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VI

Avitakka Avicāra

[6][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Avitakko avicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VII

Suññata Samādhi

[7][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Suññato samādhi.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VIII

Animitta Samādhi

[8][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Animitto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ IX

Appaṇihita Samādhi

[9][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Appaṇihito samādhi.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Satipaṭṭhānā


 

§ X

Kāy'ānupassanā

[10][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XI

Vedan'ānupassanā

[11][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XII

Citt'ānupassanā

[12][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIII

Dhamm'ānupassanā

[13][bodh] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Sammappadhānā


 

§ XIV

Paṭhama Sammappadhāna

[14][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Dutiya Sammappadhāna

[15][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Tatiya Sammappadhāna

[16][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XVII

Catuttha Sammappadhāna

[17][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Iddhipādā


 

§ XVIII

Chand'iddhi-pāda

[18][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIX

Viriy'iddhi-pāda

[19][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XX

Citt'iddhi-pāda

[20][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXI

Vīmaṃs'iddhi-pāda

[21][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañc'indriyāni


 

§ XXII

Saddh'indriya

[22][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddh'indriyaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIII

Viriy'indriya

[23][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriy'indriyaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIV

Sat'indriya

[24][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sat'indriyaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXV

Samādh'indriya

[25][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādh'indriyaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVI

Paññ'indriya

[26][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññ'indriyaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañca-Balāni


 

§ XXVII

Saddhā-Bala

[27][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVIII

Viriya-Bala

[28][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-balaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIX

Sati-Bala

[29][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-balaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXX

Samādhi-Bala

[30][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-balaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXI

Paññā-Bala

[31][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññā-balaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Satta Sambojjh'aṅgā


 

§ XXXII

Sati-sambojjh'aṅga

[32][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIII

Dhamma-vicaya-sambojjh'aṅga

[33][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIV

Viriya-sambojjh'aṅga

[34][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXV

Pīti-sambojjh'aṅga

[35][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVI

Passaddhi-sambojjh'aṅga

[36][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVII

Samādhi-sambojjh'aṅga

[37][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVIII

Upekkhā-sambojjh'aṅga

[38][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Aṭṭhaṅgika Maggo


 

§ XXXIX

Sammā-diṭṭhi

[39][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-diṭṭhiṃ bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XL

Sammā-saṅkappa

[40][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLI

Sammā-vācā

[41][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLII

Sammā-kammAnālaya

[42][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-kammAnālaya bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIII

Sammā-ājīva

[43][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIV

Sammā-vāyāma

[44][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLV

Sammā-sati

[45][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLVI

Sammā-samādhi

[46][pts] "Anālayañ ca vo bhikkhave desissāmi||
anālayagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave anālayaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
anālayaṃ.|| ||

Katamo ca bhikkhave anālayagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṃ||
anālaya-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
anālayagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Anālayaṃ||
desito anālayagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement