Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikaya
IV. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 1

Khemā Therī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[374]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Khemā bhikkhunī Kosalesu cārikaṃ caramānā||
antarā ca Sāvatthiṃ antarā ca Sāketaṃ||
Toraṇavatthusmiṃ vāsaṃ upagatā hoti.|| ||

Atha kho rājā Pasenadi-Kosalo Sāketā Sāvatthiṃ gacchanto||
antarā ca Sāketaṃ antarā ca Sāvatthiṃ||
Toraṇavatthusmiṃ ekarattivāsaṃ upagañji.|| ||

Atha kho rājā Pasenadi-Kosalo aññataraṃ purisaṃ āmantesi:|| ||

"Ehi tvaṃ ambho purisa Toraṇavatthusmiṃ||
tathā-rūpaṃ samaṇaṃ vā brahmaṇaṃ vā jāna,||
yam ahaṃ ajja payirupāseyyan" ti.|| ||

"Evaṃ devā" ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā||
kevala-kappaṃ Toraṇavatthuṃ anvāhiṇḍanto||
nāddasa tathā-rūpaṃ samaṇaṃ vā brāhmaṇaṃ vā yaṃ||
rājā Pasenadi kosalo payirupāseyya addasā||
kho so puriso Khemaṃ bhikkhuniṃ Toraṇavatthusmiṃ vāsaṃ upagataṃ,||
disvāna yena Pasenadi-Kosalo ten'upasaṅkami.|| ||

Upasaṅkamitvā rājānaṃ Pasenadi Kosalaṃ etad avoca:|| ||

"N'atthi kho deva, Toraṇavatthusmiṃ tathā-rūpo samaṇo vā brāhmaṇo vā yaṃ devo payirupāseyya.|| ||

Atthi ca kho deva, Khemā nāma bhikkhunī tassa Bhagavato sāvikā||
arahato||
Sammā Sambuddhassa,||
tassā kho panayyāya evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

[375] "Paṇḍitā viyattā||
medhāvinī||
bahu-s-sutā||
cittakathā||
kalyāṇapaṭibhānā" ti.|| ||

Taṃ devo payirupāsatu" ti.|| ||

Atha kho rājā Pasenadi-Kosalo yena Khemā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Khemaṃ bhikkhuniṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi-Kosalo Khemaṃ bhikkhuniṃ etad avoca:|| ||

"Kin nu kho ayye:|| ||

Hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ etaṃ mahārāja Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kim panayyo:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho mahārāja avyākataṃ Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kin nu kho ayye:|| ||

Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ mahārāja Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kim panayye:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho mahārāja avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho ayye?|| ||

'Hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Avyākataṃ kho etaṃ mahārāja Bhagavatā:|| ||

"Hoti Tathāgato param maraṇā" ti vadesi.|| ||

-◦-

Kim panayye:|| ||

'Na hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Etam pi kho mahārāja avyākataṃ Bhagavatā:|| ||

"Na hoti Tathāgato param maraṇā" ti vadesi.|| ||

-◦-

Kin nu kho ayye:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Avyākataṃ kho etaṃ mahārāja Bhagavatā:|| ||

"Hoti ca na ca hoti Tathāgato param maraṇā" ti vadesi.|| ||

-◦-

Kim panayye:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Etam pi kho mahārāja avyākataṃ Bhagavatā:|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti vadesi.|| ||

Ko nu [376] kho ayye,||
hetu ko paccayo yena taṃ||
avyākataṃ Bhagavatā" ti?|| ||

 

§

 

"Tena hi mahārāja taṃ yeva ettha paṭipucchissāmi.|| ||

Yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi mahārāja?|| ||

Atthi te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti Gaṅgāya vālikaṃ gaṇetuṃ:|| ||

'Ettakā vālikā iti vā||
ettakāni vālikāsatāni iti vā||
ettakāni vālikāsata-sahassāni iti vā'" ti?|| ||

"No h'etaṃ ayye".|| ||

"Atthi pana te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti mahā-samudde udakaṃ miṇituṃ:|| ||

'Ettakāni udakā'hakānīti vā||
ettakāni udak'āḷhaka satānīti vā||
entakāni udak'āḷhaka sahassānīti vā||
ettakāni udak'āḷhaka sata-sahassānīti vā'" ti?|| ||

"No h'etaṃ ayye".|| ||

"Taṃ kissa hetu"?|| ||

Mahayye Samuddo gambhīro||
appameyyo||
appariyo gāho" ti.|| ||

"Evam eva kho mahārāja,||
yena rūpena Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ rūpaṃ Tathāgatassa pahīnaṃ||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Rūpa-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yāya saññāya Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ rūpaṃ Tathāgatassa pahīnaṃ||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Saññāya-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Ye hi saṅkhārehi Tathāgataṃ||
paññā-payamāno paññā-peyya,||
te saṅkhārā Tathāgatassa pahīnā||
ucchinna-mūlā tālā-vatthu-katā||
anabhāva-katā||
āyatiṃ anuppāda-dhammā.|| ||

Saṅkhāra-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
duppariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yena viññāṇena Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ viññāṇaṃ Tathāgatassa pahīnaṃ||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Viññāṇa-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

 

§

 

Atha kho rājā Pasenadi-Kosalo Khemāya bhikkhuniyā bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Khemaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho rājā Pasenadi-Kosalo aparena samayena yena Bhagavā ten'upasaṅkami.

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi-Kosalo Bhagavantaṃ etad avoca:|| ||

"Kin nu kho bhante:|| ||

Hoti Tathāgato param maraṇā" ti?|| ||

[378] "Avyākataṃ kho etaṃ mahārāja mayā:|| ||

'Hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kim pana bhante:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho mahārāja avyākataṃ mayā:|| ||

'Na hoti Tathāgato param maraṇā' ti.|| ||

-◦-

"Kin nu kho bhante:|| ||

Hoti ca na ca hoti Tathāgato parammaraṇo" ti?|| ||

"Avyākataṃ kho etaṃ mahārāja mayā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kin nu kho bhante:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

Etam pi kho mahārāja avyākataṃ mayā:|| ||

'N'eva hota na na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho bhante:|| ||

'Hoti Tathāgato param maraṇā' ti||
iti puṭṭho samāno;|| ||

'Avyākataṃ kho etaṃ mahārāja mayā:|| ||

"Hoti Tathāgato param maraṇā"' ti vadesi.|| ||

-◦-

Kim pana bhante:|| ||

'N'eva hoti na hoti Tathāgato param maraṇā' ti||
iti puṭṭho samāno;|| ||

'Tam pi kho mahārāja avyākataṃ mayā:|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā"' ti vadesi.|| ||

-◦-

Ko nu kho bhante hetu||
ko paccayo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

"Tena hi mahārāja taṃ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

"Tena hi mahārāja taṃ yeva ettha paṭipucchissāmi.|| ||

Yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi mahārāja?|| ||

Atthi te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti Gaṅgāya vālikaṃ gaṇetuṃ:|| ||

'Ettakā vālikā iti vā||
ettakāni vālikāsatāni iti vā||
ettakāni vālikāsata-sahassāni iti vā'" ti?|| ||

"No h'etaṃ ayye".|| ||

"Atthi pana te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti mahā-samudde udakaṃ miṇituṃ:|| ||

'Ettakāni udakā'hakānīti vā||
ettakāni udak'āḷhaka satānīti vā||
entakāni udak'āḷhaka sahassānīti vā||
ettakāni udak'āḷhaka sata-sahassānīti vā'" ti?|| ||

"No h'etaṃ ayye".|| ||

"Taṃ kissa hetu"?|| ||

Mahayye Samuddo gambhīro||
appameyyo||
appariyo gāho" ti.|| ||

"Evam eva kho mahārāja,||
yena rūpena [379] Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ rūpaṃ Tathāgatassa pahīnaṃ||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Rūpa-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yāya saññāya Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ rūpaṃ Tathāgatassa pahīnaṃ||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Saññāya-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Ye hi saṅkhārehi Tathāgataṃ||
paññā-payamāno paññā-peyya,||
te saṅkhārā Tathāgatassa pahīnā||
ucchinna-mūlā tālā-vatthu-katā||
anabhāva-katā||
āyatiṃ anuppāda-dhammā.|| ||

Saṅkhāra-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
duppariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yena viññāṇena Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ viññāṇaṃ Tathāgatassa pahīnaṃ||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Viññāṇa-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti" ti.|| ||

 

§

 

"Acchariyaṃ bhante, abbhutaṃ bhante,||
yatra hi nāma Satthu.|| ||

Ceva sāvikāya ca atthena attho vyañjanena vyañjanaṃ saṃsandissati samessati na vihāyissati.|| ||

Yad idaṃ aggapadasmiṃ.|| ||

Ekam idā'haṃ bhante samayaṃ Khemaṃ bhikkhuniṃ upasaṅkamitvā ekam-atthaṃ āpucchiṃ.|| ||

Sā pi me ayyā etehi padehi etehi vyañjanehi etam atthaṃ vyākāsi seyyathā pi Bhagavā.|| ||

Acchariyaṃ bhante abbhutaṃ bhante,||
yatra hi nāma Satthu c'eva sāvikāya ca atthena attho vyagñjanena vyañjanaṃ saṃsandis-sati sames-sati na vihāyis-sati yad idaṃ aggapadasmiṃ.|| ||

Handa ca dāni mayaṃ bhante gacchāma,||
bahu-kiccā mayaṃ bahu-karaṇīyā" ti.|| ||

"Yassa dāni tvaṃ mahārāja kālaṃ maññasī" ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavato bhāsitaṃ [380] abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.|| ||

 


Contact:
E-mail
Copyright Statement